________________
பது Nei
Mall Mell
उत्तराध्ययन
सूत्रम् ११४८
llel
isil
|Isll
A
।। अथ लेश्यानाम चतुस्त्रिंशमध्ययनम् ।।
लेश्यानाम ।। ॐ ।। उक्तं त्रयस्त्रिंशमध्ययनमथ चतुस्त्रिंशं लेश्याध्ययनमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकृतय उक्तास्तत्स्थितिश्च ॥ चतुस्त्रिशM लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम् -
मध्ययनम् लेसज्झयणं पवक्खामि, आणुपुब्वि जहक्कम । छण्हंपि कम्मलेसाणं, अणुभावे सुणेह मे ।।१।।
व्याख्या - लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्धेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां Mes कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ।।१।। एतदनुभावाश्च नामादिप्ररूपणे कथिता एव ॥
भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाह - ___णामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु सुणेह मे ।।२।।
व्याख्या - नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति षण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, il स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयुर्जीवितं यावति तत्रावशिष्यमाणे ॥ आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ।।२।। यथोद्देशं निर्देश इत्यादी नामान्याह -
किण्हा' नीला' य काऊ' य, तेऊ पम्हा' तहेव य । सुक्कलेसा य छट्ठा उ, नामाई तु जहक्कम ।।३।। Mel व्याख्या - स्पष्टा ।।३।। वर्णानाह -
११४८
Jeel
Illl
oll
Ill
llll
||sil lisil
For Personal Private Use Only