SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ Ast 6 real उत्तराध्ययन सूत्रम् १९४७ ller fol llel तम्हा एएसि कम्माणं, अणुभागे विआणिआ । एएसिं संवरे चेव, खवणे अ जए बुहेत्ति बेमि ।। २५ ।। is कर्मप्रकृतिव्याख्या - यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञायविशेषेण नाम ill त्रयस्त्रिंशIS कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, च समुच्चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो कि मध्ययनम् 5. योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं कुर्यादेव बुधो धीमानिति सूत्रार्थः ।।२५।। इति ब्रवीमीति प्राग्वत् ।।३३।। का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां | श्रीउत्तराध्ययनसूत्रवृत्तो त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ।। ३३ ।। | Isl ।। इति त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ।। ||s Isl Isl sill Isll iel llall lell lel lel ११४७ Isil eal For Personal P U Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy