SearchBrowseAboutContactDonate
Page Preview
Page 1188
Loading...
Download File
Download File
Page Text
________________ lisill lloll leel ell Mail lel उत्तराध्ययन- is सकषायस्योच्यते । यदुक्तं - "मोत्तुं अकसायठिई, बारमुहुत्ता जहन्ना वेअणिएत्ति" । अकषायस्य तु समयद्वयरूपा सातवेद्यस्य कर्मप्रकृतिसूत्रम् is स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ।। २०।। ___ नाम ११४६ त्रयस्त्रिंशउदहिसरिसनामाणं, सत्तरि कोडिकोडिओ । मोहणिज्जस्स उक्कोसा, अंतोमुहुत्तं जहण्णिआ ।। २१ ।। मध्ययनम् तेत्तीससागरोवम, उक्कोसेण विआहिआ । ठिई उ आउकम्मस्स, अंतोमुत्तं जहण्णिआ ।।२२।। उदहिसरिसनामाणं, वीसई कोडिकोडिओ । नामगोत्ताण उक्कोसा, अट्ठमुहुत्ता जहण्णिआ ।। २३ ।। व्याख्या - स्पष्टानि ।। २१ ।। २२।। २३।। अथ भावमाह - सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ । सव्वेसुवि पएसग्गं, सव्वज्जीवेसऽइच्छिअं ।। २४ ।। व्याख्या - सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूर्ती, अयञ्चानन्तभागोऽनन्तसङ्ख्य एवेति । तथा सर्वेष्वपि ॥ il प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं 'सव्वजीवेसइच्छिअंति' || सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ।।२४ ।। अध्ययनार्थोपसंहारपूर्वमुपदेशमाह - ११४६ Mall ||oll all Hell Nell lIsll llell lel Isl INoI llell lol Isl lol Ill lsil llolli lll Mell Isll leel II llol in Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy