________________
llell
उत्तराध्ययन- el सूत्रम्
liell ११४९
lisil
लेश्यानाम चतुस्त्रिशमध्ययनम्
Wel
llell
16.
sil lall
Isil
जीमूतनिद्धसंकासा, गवलरिटुगसन्निभा । खंजणनयणनिभा, किण्हलेसा उ वण्णओ ।। ४ ।।
I व्याख्या – 'जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् स्निग्धजीमूत-सङ्काशा, गवलं-महिषशृङ्ग-रिष्टकः काकः-फलविशेषो वा तत्सन्निभा, 'खंजत्ति' खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवं अञ्जनं कजलं नयनमित्युपचारानयनमध्यवर्तिनी कृष्णतारा तन्निभा, कृष्णलेश्या तु वर्णतो 6 वर्णमाश्रित्य परमकृष्णेत्यर्थः ।।४।। Mall नीलासोगसंकासा, चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ ।।५।।
व्याख्या - नीलाशोकसङ्काशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेत्यर्थः ।।५।। अयसीपुष्फसंकासा, कोइलच्छदसत्रिभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ।।६।।
व्याख्या - अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसत्रिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिद्रक्तेति भावः ।।६।। ||
हिंगुलधाउसंकासा, तरुणाइञ्चसनिभा . सुअतुंडपईवनिभा, तेउलेसा उ वण्णओ ।।७।। व्याख्या - इह धातुर्गरिकादिः, 'सुअतुंड' इत्यादि-शुकस्य तुण्डं मुखं तञ्च प्रदीपश्च तनिभा रक्तेत्यर्थः ।। ७।।
all Moll Ifoll
llall
Moll
How
151
Isll
lol
lol ||sill lal
alll ilan
Isl 11ell
११४९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org