SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ ला उत्तराध्ययन सूत्रम् ११५० llel llel lifoll || lol हरियालभेयसंकासा, हलिद्दाभेयसन्निभा । सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ ।।८।। Inel लेश्यानाम व्याख्या - हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम्, हरिद्राभेदसन्निभा, सणो चतुस्त्रिश॥ धान्यविशेषः असनो वीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ।।८।। मध्ययनम् ___संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ।।९।। व्याख्या – शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि * स्यादितीह धाराग्रहणम् । शेषं व्यक्तमिति सूत्रषट्कार्थः ।।९।। रसानाह - जह कडुअतुंबगरसो, निंबरसो कडुअरोहिणिरसो वा । एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायव्यो ।।१०।। व्याख्या - यथा कटुकतुम्बकरसो निम्बरस: कटुकरोहिणी त्वग्विशेष: तद्रसो वा यथेति सर्वत्र योज्यम् । इतोप्यनन्तगुणोऽनन्तसङ्ख्येन is राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ।।१०।। जह तिकडुअस्स य रसो, तिक्खो जह हस्थिपिप्पलीए वा । एत्तोवि अणंतगुणो, रसो उ नीलाइ नायव्वो ।।११।। व्याख्या - त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ।।११।। is ११५० lol Isll leel ||61 6 foll |slil Isl lain Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy