________________
ला
उत्तराध्ययन
सूत्रम् ११५०
llel
llel
lifoll ||
lol हरियालभेयसंकासा, हलिद्दाभेयसन्निभा । सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ ।।८।।
Inel लेश्यानाम व्याख्या - हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम्, हरिद्राभेदसन्निभा, सणो
चतुस्त्रिश॥ धान्यविशेषः असनो वीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ।।८।।
मध्ययनम् ___संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ।।९।।
व्याख्या – शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि * स्यादितीह धाराग्रहणम् । शेषं व्यक्तमिति सूत्रषट्कार्थः ।।९।। रसानाह -
जह कडुअतुंबगरसो, निंबरसो कडुअरोहिणिरसो वा । एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायव्यो ।।१०।।
व्याख्या - यथा कटुकतुम्बकरसो निम्बरस: कटुकरोहिणी त्वग्विशेष: तद्रसो वा यथेति सर्वत्र योज्यम् । इतोप्यनन्तगुणोऽनन्तसङ्ख्येन is राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ।।१०।।
जह तिकडुअस्स य रसो, तिक्खो जह हस्थिपिप्पलीए वा । एत्तोवि अणंतगुणो, रसो उ नीलाइ नायव्वो ।।११।। व्याख्या - त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ।।११।।
is ११५०
lol
Isll
leel ||61
6
foll
|slil Isl
lain Economia
For Personal Private Use Only