SearchBrowseAboutContactDonate
Page Preview
Page 1193
Loading...
Download File
Download File
Page Text
________________ MP4 el ||oll उत्तराध्ययन सूत्रम् ११५१ चतुस्त्रिश WoI sil ell liell जह तरुणअंबगरसो, तुबरकविट्ठस्स वावि जारिसओ । एत्तोवि अणंतगुणो, रसो उ काऊइ नायव्यो ।।१२।। is लेश्यानाम व्याख्या - तरुणमपक्वं आम्रकमाम्रफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि यादृशको रस इति प्रक्रमः ।।१२।। 61 मध्ययनम् जह परिणयंबगरसो, पक्ककविठुस्स वावि जारिसओ । एत्तोवि अणंतगुणो, रसो उ तेऊइ नायव्यो ।।१३।। व्याख्या - यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ।।१३।। वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ । महुमेरगस्स व रसो, एत्तो पम्हाए परएणं ।।१४।। व्याख्या - वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नमद्यानां यादृशको रस इति योगः, ill मधु मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकः, अतो वरवारुण्यादिरसात् पद्माया रसः परकेण, | अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, अयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ।।१४।। खजूरमुद्दियरसो, खीररसो खंडसक्कररसो वा । एत्तोवि अणंतगुणो, रसो उ सुक्काइ नायव्यो ।।१५।। व्याख्या - अत्र मृद्वीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ।।१५।। गन्धमाह - ||७॥ lroll leel sil 16 llel llel lol IIll fol ११५१ fall Illl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy