________________
llel
उत्तराध्ययन
सूत्रम् १९५२
all || Mall
reall
Del
Hell
जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ।।१६।।
लेश्यानाम व्याख्या - 'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण-नील-कापोतानाम् ।।१६।।
चतुस्त्रिश
मध्ययनम् जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्डंपि ।।१७।।
व्याख्या - 'गंधवासाणंति' गन्धाश्च कोष्टपुटपाकनिष्पना वासाश्चेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि, तेषां । पिष्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां तेजः-पद्म-शुक्लानाम् । इह चानुक्तोपि गन्धविशेषो
लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ।। १७ ।। स्पर्शमाह - IIGll
जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । एत्तोवि अणंतगुणो, लेसाणं अप्पसत्थाणं ।।१८।।
व्याख्या - यथा 'करगयस्सत्ति' क्रकचस्य स्पर्शो गोजिह्वाया: शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः । इतोप्यनन्तगुण: कर्कश: ॥ | लेश्यानां अप्रशस्तानां यथा क्रममित्यर्थः ।।१८।।
जह बूरस्स व फासो, नवणीअस्स व सिरीसकुसुमाणं । एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्डंपि ।।१९।।
व्याख्या - यथा बूरस्य वनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां ॥ ill तिसृणामपीति सूत्रद्वयार्थः ।।१९।। परिणामद्वारमाह -
||७
liell
Iroll
ilsil Isl Isil
Jell
For Personal P
U
Only