________________
उत्तराध्ययन
सूत्रम्
Isl del
तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा । दुसओ तेआलो वा, लेसाणं होइ परिणामो ।।२०।।
लेश्यानाम ११५३ व्याख्या - त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां I चतुस्त्रिश
ISI भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नवविधो यदा एषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं । मध्ययनम् 1 जघन्यादित्रयेण गुणना । एवं पुन: पुनस्त्रिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत्, एवं तारतम्यचिन्तायां हि का लि सङ्ख्यानियमस्याभावात् । तथा च प्रज्ञापना-"कण्हलेसाणं भंते ! कइविहं परिणामं परिणमइ ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं !
वा एक्कासीइविहं वा तेआलादुसयविहं वा बहु वा बहुविहं वा परिणामं परिणमइ । एवं जाव सुकलेसा" इति सूत्रार्थः ।।२०।। ॥ लक्षणद्वारमाह
पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिव्वारंभपरिणओ, खुद्दो साहस्सिओ नरो ।। २१ ।। निद्धंधसपरिणामो, निस्संसो अजिइंदिओ । एअजोगसमाउत्तो, कण्हलेसं तु परिणमे ।। २२।।
व्याख्या - पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाक्कायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमर्दकत्वादिनेति शेषः, तीव्राः उत्कटाः || स्वरूपतोऽध्यवसायतो वा आरम्भाः सावधव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितेषी, सहसाऽनालोच्य प्रवर्त्तते इति । Mal साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात्स्यादि ।।२१।। निबंधसत्ति' ऐहिकामुष्मिकापायशङ्काविकल: परिणामोयस्य सतथा,
8 ११५३
JainEducation indemalional
For Personal Price
Only