________________
Mail
||sil
Jein lol
उत्तराध्ययन- In "निस्संसोत्ति' निस्त्रिंशो जीवान् निघ्नन् मनागपि न शङ्कते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित लेश्यानाम सूत्रम्
चतुस्त्रिश॥ एतद्योगसमायुक्तः कृष्णलेश्यांतुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात् स्फटिकमिव तद्रूपतां भजेत् । । ११५४ | उक्तं हि - "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।।१।।" इति ।। २२।। तथा - मध्ययनम्
इस्सा-अमरिस-अतवो, अविज माया अहीरिया । गेही पओसे य सढे, पमत्ते रसलोलुए ।। २३।। सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो । एअजोगसमाउत्तो, नीललेसं तु परिणमे ।।२४।।
व्याख्या - ईर्षा च परगुणासहनं, अमर्षश्च रोषात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया ll ISM प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, Mell प्रमत्तः प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पटो रसलोलुपः ।।२३।। सातं सुखं तद्नवेशकश्च कथं मे सुखं स्यादिति बुद्धिमान्, M6ll आरम्भात् प्राण्युपमर्दादविरतः, शेषं प्राग्वत् ।।२४ ।।
वंके वंकसमायारे, निअडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ।।२५।। उप्फालगदुट्ठवाई अ, तेणे आवि अ मच्छरी । एयजोगसमाउत्ते, काऊलेसं तु परिणमे ।।२६।। व्याख्या - वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्तुमशक्यः, परिकुञ्चकः स्वदोषप्रच्छादकः,
११५४
Ie1 lll
Isil
II
Holl
tell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org