SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ११५५ लेश्यानाम ॥ उपधिश्छद्म तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि मिथ्यादृष्टिरनार्यश्च ।। २६ ।। 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनचौर: चापि समुचये । मत्सरी परसम्पदोऽसासहिः ॥ चतुस्त्रिशशेषं प्राग्वत् ।। २६ ।। मध्ययनम् नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ।। २७ ।। पियधम्मे दढधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ।। २८ । । व्याख्या – नीचैर्वृत्तिर्मनोवाक्कायैरनुत्सिक्तोऽचपलः, अमायी, अकुतूहल:, विनीतविनयः स्वभ्यस्तगुर्वाद्युचितप्रवृत्तिः, अत एव दान्तः, योगः स्वाध्यायादिव्यापारस्तद्वान्, उपधानवान् विहितशास्त्रोपचारः ।। २७ ।। 'पिय' इत्यादि तत्र 'वज्रभीरूत्ति' अवद्यभीरुहितैषको मुक्तिगवेषकः, शेषं ॥ प्राग्वत् ।। २८ । पयको हमाणे अ, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ।। २९ । । तहा पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ।। ३० ।। व्याख्या - प्रतनुक्रोधमानः चः पूर्त्तो माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादि - तथा प्रतनुवादी स्वल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ।। ३० ।। Jain Education International For Personal & Private Use Only OOOOOT ११५५ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy