SearchBrowseAboutContactDonate
Page Preview
Page 1198
Loading...
Download File
Download File
Page Text
________________ Iol leir lol lil उत्तराध्ययनअट्टरुद्दाणि वजित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ।।३१।। || लेश्यानाम सूत्रम् चतुस्त्रिश११५६ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ।।३२।। lol मध्ययनम् ||७ ब्याख्या - आर्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सनित्याह-प्रशान्तचित्त इत्यादि, समित: समितिमान्, गुप्तो निरुद्धाशुभयोगः । Is 'गुत्तिसुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु का डा परिणमेत्, विशिष्टलेश्यापेक्षं चैतल्लक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ।।३१।।३२।। स्थानद्वारमाह - अस्संखेजाणोसप्पिणीण उसप्पिणीण जे समया । संखाईआ लोगा, लेसाणं हुंति ठाणाइं ।।३३।। ___व्याख्या - असङ्ख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्त इत्याह-सङ्ख्यातीता लोकाः कोऽर्थः ? ll असङ्ख्येयलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेषो, लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुभानां सङ्क्लेशरूपाणि शुभानां का MS च विशुद्धिरूपाणीति सूत्रार्थः ।। ३३ ।। स्थितिमाह - मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायव्वा किण्हलेसाए ।।३४।। व्याख्या - मुहूर्तार्द्ध तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत्सागरोपमाणि 'मुहुत्तहिअत्ति' इहोत्तरत्र च मुहूर्त्तशब्देनो-पचारान्मुहूर्त्तदेश ll Nell llel lal llel llel ill || lIsll lol ११५६ ller || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy