________________
||ol IIoll
Gl
उत्तराध्ययन-
सूत्रम् ९७२
यशीयनाम पञ्चविंशमध्ययनम
Ifoll
llel
foll
lel
||ll
Isl ||
इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून् । जिनधर्ममवेत्य तद्गिरा च, व्रतमादाय ततो भुवि व्यहार्षीत् ।।९।। इति तत्कथालेशः । तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते, तछेदम् - माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजण्णंसि, जयघोसेत्ति नामओ ।।१।।
व्याख्या - ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' यायजीति-मुहुर्यज्ञं करोतीति 6 यायाजी, क्व ? इत्याह-यमा:-पञ्च महाव्रतानि तान्येव भावपूजारूपत्वाद्यज्ञो यमयज्ञस्तस्मिन् ।।
इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम, रीअंतो, पत्तो वाणारसीं पुरीं ।।२।। व्याख्या - इन्द्रियग्रामनिग्राही, अत एव मार्गगामी मुक्तिपथयायी ।। वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिज्जसंथारे, तत्थ वासमुवागए ।।३।।
व्याख्या – 'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ।।१-२-३।। तदा च तस्यां पुरि यद्वर्त्तते यञ्च यतिः | कुरुते तदाह -
अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जण्णं जयइ वेअवी ।।४।। व्याख्या - 'तेणेव कालेणंति' तस्मिन्नेव काले ।।
lol
Ial
III
lei
llol
||
९७२
||Gl ||
lall in Educationa
l
For Personal & Private Use Only
www.jainelibrary.org