SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २०७ Is का चतुरङ्गीयनाम तृतीयमध्ययनम् ||slil WEM तत्पाहि पाहि मां वत्स !, कुरु काञ्चित्प्रतिक्रियाम् । अन्यथाहं मरिष्यामि, नियतं व्यथयानया ।। ११९ ।। ततो जाङ्गलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् । चाणक्योऽन्वशिषञ्चन्द्र-गुप्तमेवं तदा शनैः ।। १२०।। पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते स्वयमेव चेत् । तदोपेक्षस्व दक्षो हि, रक्षेत्को यान्तमामयम् ? ।। १२१ । । ("अन्यच") तुल्यार्थं तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ! ।।१२२ ।। तत्साम्प्रतं साम्प्रतं ते, मोनमेवेति तेन सः । अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् ।। १२३ ।। ततः पर्वतकोर्वीशः, प्रपेदे नामशेषताम् । उद्यमो हि विना भाग्य, प्रत्युतानर्थदो भवेत् । ।। १२४ ।। तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् । बभूव चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ।। १२५ ।। तदा च केऽपि तद्राज्ये, चौर्यं नन्दनरा व्यधुः । अन्यमारक्षकं कञ्चि-याणक्योऽमार्गयत्ततः ।। १२६ ।। अगाझ नलदामाह्व-कुविन्दस्य गृहं भ्रमन् । मत्कोटकबिलेष्वग्निं, क्षिपन्तं तं ददर्श च ।। १२७ ।। किं करोषीति चाणक्य-स्तमप्राक्षीञ्च सादरम् ? । उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमब्रवीत् ।। १२८ ।। दुष्टान्मत्कोटकानेतान्, मत्सूनोर्दशदायिन: । सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ।। १२९ । । इति तस्य गिरा ज्ञात्वा, कर्मठं सोद्यमं च तम् । गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ।।१३०।। तस्मै पुराध्यक्षतां च, चन्द्रगुप्ताददापयत् । भोज्याद्यैः सोऽपि विश्वास्या-ऽखिलांश्चौरान् जघान तान् ।।१३१।। llall lirail llell Isil ||ll 16ll llel leir Iroll ||sil lcil lloll lel le २०७ iel liol Fell For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy