________________
si || llell
उत्तराध्ययन
सूत्रम् ३१३
Illl
61 प्रमादाप्रमादनाम
चतुर्थ| Mali
मध्ययनम्
||७||
||७||
स हि हिंसाप्रियोऽलीक-वादी धर्मार्थवर्जितः । रममाणोऽन्यरामाभि-नि:शङ्कं गर्वपर्वतः ।।७।। मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः । वेश्यावृन्दैरनुगतो-ऽन्वहं तत्राभ्रमत्पुरे ।।८।। (युग्मम्) ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् । व्याकुलाः सकला: पौरा, भूपायेति व्यजिज्ञपन् ।।९।। स्वामिस्त्वदीयपुत्रेण, षण्ढवत्स्वैरचारिणा । उद्वेजिता वयं भूरि-भुजगेनेव मूषकाः ! ।।१०।। न च वाच्यं मत्सुतो वः, कथमुद्वेजयेदिति ? । क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? ।।११।। अनाचारा न ये स्वप्ने-ऽप्यभवन् भवतां पुरे । ते सर्वेपि तदाचार्ये-णेवानेन प्रवर्तिताः । ।।१२।। न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी । दाहाय जायते वह्नि-रिवान्यायो ह्युपेक्षितः ! ।।१३।। इत्यादिभिर्लोकवाक्य-राकर्ण्य सुतचेष्टितम् । मर्यादाजलधिभूपः, कोपाटोपाददोवदत् ।।१४।। अरे ! कुमारं वदत, यन्मे देशाद्वज द्रुतम् ! । अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ।।१५।। पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते । न हि कर्णापहं स्वर्णं, केनापि परिधीयते ! ।।१६।। इदञ्च वचनं राज्ञो, जनश्रुत्या निशम्य सः । खड्गपाणिरहङ्कारा-त्कुमारो निरगावहिः ।।१७।। उल्लच्याद्रिसरिद्ग्राम-पुरारण्यानि भूरिशः । गङ्गाजलाप्लुताभ्यर्णा, पुरीं वाराणसी ययो ।।१८।। स चापरिचितत्वेन, केनाप्यविहितादरः । बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ।।१९।।
Ill
roll
||
Ifoll
Gl
||७||
३१३
Isr
161
Is
JainEducation inde
For Personal Private Use Only