SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ||6| प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३१४ MI चतुर्थ lall मध्ययनम् ||७|| Holl 16ll lel Mall Meli lisil भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् । कृपावन्तं पापभीरु, गम्भीरमुपकारिणम् ।।२०।। रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् । क्वचित्पवनचण्डाख्यं, कलाचार्यं स दृष्टवान् ।। २१।। (युग्मम्) तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् । निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ।। २२।। अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् । श्रये तमोपनोदार्थ-मिति चान्तरचिन्तयत् ।। २३।। तत्पादकमले नत्वो-पाविशञ्च तदन्तिके । कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् ।। २४ ।। एकान्तेऽथ तमाहूय, कुमारश्चरितं निजम् । जगाद सकलं सत्य-मित्यूचे च कृताञ्जलिः ।। २५ ।। स्वामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा । कलाभ्यास: कृतो नास्ति, नास्तिकेन दमो यथा ! ।।२६।। चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः । निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते ।। २७।। ततोऽलपत्कलाचार्यः, परोपकृतिकर्मठः । वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ।।२८।। किन्तु त्वया स्ववंशादि-प्रकाश्यं नैव कस्यचित् । इहत्यभूपत्वत्पित्रो-र्नास्ति तुष्टिमिथो यतः ! ।।२९।। कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत । ततस्तं सार्धमादाय, निजं धाम जगाम सः ।।३०।। भ्रातृव्योऽयं ममायात, इति पल्यै जगाद च । जननीमिव तां भक्तया, कुमारोप्यनमत्ततः ।।३१।। ततः सा स्त्रपयित्वा तं, भोजयामास सादरम् । कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ।। ३२।। Isll |Jasll Mall Nell Isl Isil llell liell foll Joil ३१४ Ifoll IGI 16 all ||6|| For Personal & Private Use Only lleliainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy