SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ७॥ Isll 161 ll sil उत्तराध्ययन सूत्रम् ३१५ ॥७॥ प्रमादाप्रमादनाम Ill चतुर्थ1161 मध्ययनम् Isl ||sill lel llel llalll lol || foll llell ||sh llel lel इदं मदीयं तुरग-सदन-स्यन्दनादिकम् । स्वकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ।।३३।। ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् । प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ।।३४।। विनयामृतवान् लोक-कैरवाणि प्रमोदयन् । सोग्रहीदल्पकालेन, चन्द्रवत्सकला: कलाः ।।३५।। मा विस्मरन्त्विमा भूरि-भाग्यैर्लब्धा ममेति सः । कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् ! ।।३६।। तस्योद्यानस्य पाद्यं च, चारुवातायनाञ्चितम् । अभूद्विशालमुत्तई, श्रेष्ठस्य श्रेष्ठिनो गृहम् ।।३७।। तत्र चासीत्सुता तस्य, नाम्ना मदनमञ्जरी । स्वर्वधूगर्वसर्वस्व-सर्वङ्कषवपुलता ।।३८।। सा च नित्यं गवाक्षस्था, तं ददर्श नपाङ्गजम । प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ।।३९।। राजाङ्गजस्तु नो सम्यक्, तां मृगाक्षीमुदैक्षत । विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ।। ४०।। अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् । जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ।। ४१।। तदा त्वगडदत्तस्तां, सविशेषं निरक्षत । नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ।। ४२।। सम्पूर्णचन्द्रवदनां, विनिन्द्राम्भोजलोचनाम् । स्वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ।। ४३।। प्रादुर्भूतैर्बहिर्मूर्त-रनुरागलवैरिव । किङ्केल्लिपल्लवैश्छन्नां, मूर्तामिव वनश्रियम् ।। ४४।। लिप्तां स्वर्णद्रवेणेव, पीयूषेणेव निर्मिताम् । तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ।। ४५।। (त्रिभिर्विशेषकम्) किमियं कमला नाग-कनी देवाङ्गनाऽथवा । विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती ? ।। ४६।। lIsl Iroll ||sil lelll llsil ller || Moll sil Woh llel || llsil IIsl llel llll ller Mell ३१५ sil Isil Isll ||61 o na in Education int For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy