________________
उत्तराध्ययन
सूत्रम् ३१२
Wel llel Dell
Isil
IS
Isl
||s1
le सुत्तेसु आवी पडिबद्धजीवी, न वीससे पंडिअ आसुपण्णे ।
|| प्रमादाप्रमादनाम
चतुर्थघोरा मुहुत्ता अबलं सरीरं, भारुडपक्खीव चरप्पमत्तो ।।६।।
मध्ययनम् व्याख्या -- सुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजाग्रत्सु, 'च:' पादपूरणे, 'अपि:' सम्भावने, ततोऽयमर्थः, सुप्तेष्वप्यास्तां जाग्रत्सु, ॥ प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान्, जीवतीत्येवं शील: प्रतिबुद्धजीवी, अयं भावः-द्विधा सुप्तेष्वपि निर्विवेकजनेषु ॥
विवेकी न गतानुगतिकतया स्वपिति, किन्तु द्विधापि प्रतिबुद्ध एव यावजीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं ॥ Men सम्प्रदायः । तथा हि
अत्रैव भरते पुण्य-पीयूषकमलाकरे । पद्माश्रितं पद्ममिवा-ऽभवच्छङ्खपुरं पुरम् ।।१।। न्यायान्यायक्षीरनीर-विवेचनविचक्षणः । राजहंसोऽभवत्तत्र, गुणर्नाम्ना च सुन्दरः ।।२।। शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् । सर्वाङ्गसुभगालोक-नेत्राध्वगसुधाप्रपा ।।३।। यथामनोरथं भोगा-नुपभुञ्जानयोस्तयोः । बभूवागडदत्ताह्वो, नन्दनः सुन्दराकृतिः ।। ४ ।।
पित्रोमनोरथैः सार्धं, वर्धमानः क्रमेण सः । प्राप तारुण्यमस्वर्ण-रत्नं सर्वाङ्गभूषणम् ।।५।। ish
लोकम्पृणस्य तस्योर्वी-दयितस्य सुतोऽपि सः । जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ।।६।।
Isl
Its
sil Isll Ilall
sil
३१२
Isll ||sil
||61
||sil llel
Mel
Mall
Hal in Education Internal
For Personal & Private Use Only
lel
www.jainelibrary.org