SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३१२ Wel llel Dell Isil IS Isl ||s1 le सुत्तेसु आवी पडिबद्धजीवी, न वीससे पंडिअ आसुपण्णे । || प्रमादाप्रमादनाम चतुर्थघोरा मुहुत्ता अबलं सरीरं, भारुडपक्खीव चरप्पमत्तो ।।६।। मध्ययनम् व्याख्या -- सुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजाग्रत्सु, 'च:' पादपूरणे, 'अपि:' सम्भावने, ततोऽयमर्थः, सुप्तेष्वप्यास्तां जाग्रत्सु, ॥ प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान्, जीवतीत्येवं शील: प्रतिबुद्धजीवी, अयं भावः-द्विधा सुप्तेष्वपि निर्विवेकजनेषु ॥ विवेकी न गतानुगतिकतया स्वपिति, किन्तु द्विधापि प्रतिबुद्ध एव यावजीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं ॥ Men सम्प्रदायः । तथा हि अत्रैव भरते पुण्य-पीयूषकमलाकरे । पद्माश्रितं पद्ममिवा-ऽभवच्छङ्खपुरं पुरम् ।।१।। न्यायान्यायक्षीरनीर-विवेचनविचक्षणः । राजहंसोऽभवत्तत्र, गुणर्नाम्ना च सुन्दरः ।।२।। शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् । सर्वाङ्गसुभगालोक-नेत्राध्वगसुधाप्रपा ।।३।। यथामनोरथं भोगा-नुपभुञ्जानयोस्तयोः । बभूवागडदत्ताह्वो, नन्दनः सुन्दराकृतिः ।। ४ ।। पित्रोमनोरथैः सार्धं, वर्धमानः क्रमेण सः । प्राप तारुण्यमस्वर्ण-रत्नं सर्वाङ्गभूषणम् ।।५।। ish लोकम्पृणस्य तस्योर्वी-दयितस्य सुतोऽपि सः । जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ।।६।। Isl Its sil Isll Ilall sil ३१२ Isll ||sil ||61 ||sil llel Mel Mall Hal in Education Internal For Personal & Private Use Only lel www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy