________________
उत्तराध्ययन
सूत्रम्
- मृगापुत्रीयनाम
८२९
Jail
llol lll
तिव्वचंडप्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसुं वेइआ मए ।। ७२।।
एकोनविंशव्याख्या - तीव्रा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एवघोरारौद्रा अतिदुस्सहाः, तत एव महाभया: भीमाः श्रूयमाणा
lol
|| मध्ययनम् ill अपि भयप्रदाः, एकाथिकानि वा एतानि, इह च वेदना इति प्रक्रमः ।।७२।। कीदृशं पुनस्तासांतीव्रादिरूपत्वमित्याह
जारिसा माणुसे लोए, ताया ! दीसंति वेअणा । एत्तो अणंतगुणिआ, नरएसुं दुक्खवेअणा ।।७३।। व्याख्या - (सुगमा) ।।७३।। न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाह - सव्वभवेसु असाया-वेअणा वेइआ मए । निमेसंतरमित्तंपि, जं साया नत्थि वेअणा ।। ७४।।
व्याख्या - सर्वभवेष्वसातवेदना वेदिता मया, निमेषस्यान्तरं व्यवधानं यावता कालेनासो भूत्वा पुनर्भवति तन्मात्रमपि कालं, यत्साता सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीाद्यनेकदुःखानुविद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य का प्रकरणस्यायमाशयो येन मयेवं दुःखान्यनुभूतानि सोऽहं तत्त्वतः कथं सुखोचितः सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं ॥ दीक्षा दुष्करेत्यतोऽसौ मया ग्राह्येवेत्येकत्रिंशत्सूत्रार्थः ।।७४।। तत्रेत्थमुक्त्वा स्थिते -
II
Nor
||GI lifoll
Ifoll
hell
llall
liall
llsil
Jel Jel
lisil
lisil JainEducationi-091
For Personal Private Use Only
www
.pro