________________
उत्तराध्ययन
सूत्रम् ८२८
चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिन्नो, चुण्णिओ अ अणंतसो ।। ६७।।
il मृगापुत्रीयनाम व्याख्या - चपेटामुष्ट्यादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडित: आहतः, कुट्टितः इह छिनो, भिन्नः खण्डीकृतः, एकोनविंशचूर्णीतः सूक्ष्मीकृतः ।।६७।।
isll मध्ययनम् तत्ताई तंबलोहाई, तउआणि सीसगाणि अ । पाइओ कलकलंताई, आरसंतो सुभेरवं ।। ६८।। व्याख्या - तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, कलकलंताइंति' अतिक्वाथतः कलकलशब्दं कुर्वन्ति ।। ६८।। तुहं पिआई मंसाई, खंडाई सोल्लगाणि अ । खाइओमि समंसाई, अग्गिवण्णाई णेगसो ।।६९।।
व्याख्या - तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोल्लकानि भडित्रीकृतानीति स्मरयित्वा खादितोस्मि, स्वमांसानि मच्छरीरादेवोत्कृत्य ढोकितानि अग्निवर्णान्युष्णतया ।। ६९।।
तुहं पिआ सुरा सीहू, मेरओ अ महूणि अ । पज्जिओमि जलंतीओ, वसाओ रुहिराणि अ ।। ७०।। व्याख्या - सुरादयो मद्यविशेषा इहापि स्मरयित्वेति शेषः, 'पजिओमित्ति' पायितोऽस्मि ।।७।। निचं भीएण तत्थेणं, दुहिएणं वहिएण य । परमा दुहसंबद्धा, वेअणा वेइआ मए ।।७१।। व्याख्या - भीतेनोत्पन्नभयेन, त्रस्तेनोद्विग्नेन दुःखितेन जातविविधदुःखजातेन, व्यथितेन कम्पमानसर्वाङ्गेन ।।७१।।
८२८
Isl
|Isl
lal Ifoll || lirail lish llall
Ileel
llall
For Personal & Private Use Only
www.jainelibrary.org