________________
उत्तराध्ययनसूत्रम्
१२११
चंदा राय' नक्खत्ता, गहा तारागणा तहा । ठिआ विचारिणो चेव, पंचविहा जोइसालया ।। २०६ ।। व्याख्या- 'विचारिणोत्ति' विशेषेण मेरुप्रादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राद् बहिः स्थिता एव सन्ति; तन्मध्ये तु विचारिण एव ।। २०६ ।।
पिसा' भूआक्खा य, रक्खसा किन्नरा य' किंपुरिसा । महोरगा य गंधव्वा', अट्ठविहा वाणमंतरा ।। २०५ ।। जीवाजीवव्याख्या - अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी' प्रभृतय एष्वेवान्तर्भावनीयाः । । २०५ ।।
विभक्तिनाम
माणिआ उ जे देवा, दुविहा ते विआहिआ । कप्पोवगा य बोधव्वा, कप्पातीता तहेव य ।। २०७ ।। 'कप्पोवगत्ति' कल्पोपगाः सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पानतीतास्तदुपरिवर्त्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता ग्रैवेयकानुत्तरविमानवासिसुराः । । २०७ ।।
व्याख्या
कल्पान्
कप्पोवगा बारसहा, सोहम्मी 'सागा' तहा । सणकुमारा' माहिंदा, बंभलोगा य लंतगा ।। २०८ । । महासुक्का" सहस्सारा', आणया पाणया तहा । आरणा" अछुआ" चेव, इति कप्पोवगा सुरा ।। २०९ ।। व्याख्या - अत्र सर्वत्र तात्स्थ्यात्तद्व्यपदेश इति न्यायात्स्वर्गनामभिरेव देवभेदा उक्ताः ।। २०८, २०९ ।।
Jain Education International
For Personal & Private Use Only
॥६॥
सौधर्मादिदेवलोकदेवाः,
॥ षटत्रिंश
मध्ययनम्
१२११
www.jninelibrary.org