SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ व चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् १९७ 6 तृतीय मध्ययनम् एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु । भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ।।२४।। इत्थं सर्वत्र भुक्त्वा च, भोक्ष्ये त्वत्सदने पुनः । इत्यूचानं च तं विप्र-मित्यूचे मेदिनीपतिः ।। २५।। तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते ! । प्रत्यक्षात्कल्पवृक्षात्किं, करीरं कोऽपि याचते ? ।। २६ ।। त्वमेतद्याचमानो हि, याच्याभ्यासान्न लजसे ! । विडम्बनाप्रायमिदं-न त्वहं दातुमुत्सहे ! ।। २७।। तत्त्वं वृणुष्व देशाद्यं, द्रविणं वा यथेप्सितम् । संस्थितश्च ममाभ्यर्णे, भुक्ष्व वैषयिकं सुखम् ।। २८ ।। विप्रः प्रोचे न देशाद्यः, कार्य मम महीपते ! । किन्तु पूर्वोक्तमेव त्वं, देहि चेद्दातुमीहसे ! ।।२९।। तदाकर्ण्य नृपोऽध्यास-दहो ! सत्यपि दातरि । नाऽऽदातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ।। ३०।। ध्यात्वेति चक्री तद्वाचं, प्रतिपद्य स्वसद्यनि । तस्मै भोजनदीनारो, ददौ दिव्ये च चीवरे ।।३१।। ततः प्रतिगृह विप्रो, भुञ्जानोऽपि नृपाज्ञया । पारं पुरस्य तस्याऽपि, न प्रापापारसद्यनः ! ।।३२।। तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः । चक्रवर्तिगृहे भोक्तुं, भूयो वारकमाप्नुयात् ! ।।३३।। दिव्यानुभावाद्यदि वा स भूयो-प्युर्वीपतेर्भोजनमश्चैवीत । भ्रष्टो नरत्वान्न तु धर्महीनः, पुनर्नरत्वं लभते प्रमादी ! ।।३४।। इति चोल्लकदृष्टान्तः प्रथमः ।।१।। अथ पाशकदृष्टान्तः - तथा हि गोल्लविषये, ग्रामे च चणकाभिधे । चणेश्वरीप्रियो जैन-विप्रोऽभूञ्चणकाह्वयः ।।१।। ilal Ifoll lish lal || Wel llall lol llell llsil Isl १९७ lel lell lIsll Isll in Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy