________________
व चतुरङ्गीयनाम
उत्तराध्ययन
सूत्रम् १९७
6
तृतीय
मध्ययनम्
एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु । भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ।।२४।। इत्थं सर्वत्र भुक्त्वा च, भोक्ष्ये त्वत्सदने पुनः । इत्यूचानं च तं विप्र-मित्यूचे मेदिनीपतिः ।। २५।। तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते ! । प्रत्यक्षात्कल्पवृक्षात्किं, करीरं कोऽपि याचते ? ।। २६ ।। त्वमेतद्याचमानो हि, याच्याभ्यासान्न लजसे ! । विडम्बनाप्रायमिदं-न त्वहं दातुमुत्सहे ! ।। २७।। तत्त्वं वृणुष्व देशाद्यं, द्रविणं वा यथेप्सितम् । संस्थितश्च ममाभ्यर्णे, भुक्ष्व वैषयिकं सुखम् ।। २८ ।। विप्रः प्रोचे न देशाद्यः, कार्य मम महीपते ! । किन्तु पूर्वोक्तमेव त्वं, देहि चेद्दातुमीहसे ! ।।२९।। तदाकर्ण्य नृपोऽध्यास-दहो ! सत्यपि दातरि । नाऽऽदातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ।। ३०।। ध्यात्वेति चक्री तद्वाचं, प्रतिपद्य स्वसद्यनि । तस्मै भोजनदीनारो, ददौ दिव्ये च चीवरे ।।३१।। ततः प्रतिगृह विप्रो, भुञ्जानोऽपि नृपाज्ञया । पारं पुरस्य तस्याऽपि, न प्रापापारसद्यनः ! ।।३२।। तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः । चक्रवर्तिगृहे भोक्तुं, भूयो वारकमाप्नुयात् ! ।।३३।। दिव्यानुभावाद्यदि वा स भूयो-प्युर्वीपतेर्भोजनमश्चैवीत । भ्रष्टो नरत्वान्न तु धर्महीनः, पुनर्नरत्वं लभते प्रमादी ! ।।३४।। इति चोल्लकदृष्टान्तः प्रथमः ।।१।। अथ पाशकदृष्टान्तः - तथा हि गोल्लविषये, ग्रामे च चणकाभिधे । चणेश्वरीप्रियो जैन-विप्रोऽभूञ्चणकाह्वयः ।।१।।
ilal Ifoll lish
lal
||
Wel
llall
lol
llell llsil
Isl
१९७
lel lell lIsll Isll
in Economia
For Personal Private Use Only