SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ क सूत्रम् loll sil १७८ foll 181 Isl llsil इति ज्ञानपरीषहे स्थूलभद्राचार्यकथा ।।२१।। साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीषहमाह - ||| परीषहनाम Isll णत्थि नूणं परे लोए, इड्डिवावि तवस्सिणो । अदुवा वंचिओ म्हित्ति, इइ भिक्खू न चिंतए ।। ४४।। द्वितीयllll मध्ययनम् व्याख्या - नास्ति नूनं निश्चितं परलोको जन्मान्तरं, भूतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनश्च प्रत्यक्षतयाऽनुपलभ्यमानत्वात् । । IS ऋद्धिर्वा तपोमाहात्म्यरूपा आमर्पोषध्यादिः, साऽपि नैव विद्यते, अपेभिन्नक्रमत्वात्तपस्विनोऽपि सतो ममेति गम्यते, तस्या ॥ Ho! अप्यनुपलभ्यमानत्वादेवेति भावः । अदुवत्ति' अथवा वञ्चितोऽस्मि, भोगानामिति शेषः, इति अनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन ll धर्मानुष्ठानेन इत्येतद्धिार्न चिन्तयेत् । यत आत्मीय आत्मा स्वप्रत्यक्ष एव, चैतन्यादितद्गुणानां मानसप्रत्यक्षेण स्वयमनुभवात्, केवलिनां तु l MS|| सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेऽप्यात्मनो भवान्तरगामित्वादस्त्येव परलोक इति । ऋद्धयोऽप्यत्र । M&l कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमप्ययुक्तं, भोगानां दुःखात्मकत्वात्, उक्तञ्च – “आपातमात्रमधुरा, M॥ विपाककटवो विषोपमा विषयाः । अविवेकिजनाचरिता, विवेकिजनवर्जिताः पापाः ।।१।।" तपोपि न यातना, दुःखनिबन्धनं, कर्मक्षयहेतुत्वात्, loll ॥ यथाशक्तिविधानाच, यदुक्तं - "सो हु तवो कायव्वो, जेण मणो मंगुलं न चिंतेई । जेण न इंदिअहाणी, जेण य जोगा न हायति ।।१।। इति । ॥ सूत्रार्थः ।।४४।। -तथा llel Io lell foll Iel Illl cl १७८ Isil Mall liell lol 1 llll Jain Education International ॥ www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy