________________
उत्तराध्ययन
सूत्रम् १७९
अभू जिणा अस्थि जिणा, अदुवा वि भविस्सई । मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ।। ४५।।
परीषहनाम व्याख्या - अभूवन्नासन् जिना: केवलिनः, 'अथित्ति' निपात: ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि ।
द्वितीय
मध्ययनम् Mel मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुर्न चिन्तयेत्, अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ।। ४५।। निदर्शनं चात्र, तथाहि -
वत्साभूमौ भूरिशिष्य-परिवारा बहुश्रुताः । आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ।।१।। यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत । तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् ।।२।। देवभावङ्गतेनाऽऽशु, देयं मे दर्शनं त्वया । इत्युक्तेऽपि बहूनां तै- गात्कोऽपि दिवं गतः ।।३।।
||७|| अथाऽन्यदा स्वशिष्यं ते, निर्याम्यातीव वल्लभम् । एवमूचुः सनिर्बन्धं, गुरवो गद्गदाक्षरम् ।।४।। स्वर्ग गतेन भवता, वत्स ! वत्सलचेतसा । अवश्यं दर्शनं देयं, त्वामिति प्रार्थये भृशम् ।।५।। मया हि बहुसाधूना-मेवमुक्तमभूत्परम् । नाऽऽगात्कोऽपि त्वं तु वत्सा-ऽऽगच्छेः स्नेहममुं स्मरन् ।।६।। तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् । नाययौ प्रथमोत्पन्न-सुरकार्यविलम्बितः ।।७।। तस्मिन्ननागते सद्यो, विपर्यस्तमना गुरुः । एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ।।८।।
||all ||6|
१७९
llol
Jell
llell
all 16 oll
IMG liall
loll llall
IIsll
in Education
For Personal Private Use Only
www.jainelibrary.org