________________
उत्तराध्ययन
सूत्रम् १८०
परीषहनाम द्वितीयमध्ययनम्
ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः । विहितानशनाः सम्य-ग्मया नियमिताः स्वयम् ।।९।। मद्वाचं प्रतिपन्नाच, विनेया मम ये मृताः । स्नेहलेष्वपि तेष्वको-ऽप्याऽऽगानो कथमन्यथा ? ।।१०।। (युग्मम्) तदद्य यावञ्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा । भोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ।।११।। भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः । परलोके ह्यसति कः, क्लिश्यते कुशलो मुधा ! ।।१२।। विमृश्येति स्वलिङ्गस्थ, एव मिथ्यात्वमाश्रितः । उत्प्रव्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययो ।।१३।। अत्रान्तरेऽवधिज्ञाना-त्स्वरूपं स्वगुरोरिदम् । ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ! ।।१४।। अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि । विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः ! ।। १५ ।। अहो ! मोहस्य महिमा, जगजेत्रो विजृम्भते । जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः ! ।।१६।। कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि । मोहाजहाति मर्यादा, कल्पान्तादिव वारिधिः ।।१७।। तन्मोहप्रेरिता याव-त्रामी दुष्कर्म कुर्वते । तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! ।।१८।। ध्यात्वेत्यागत्य स सुरः, स्वगुरोर्गमनाध्वनि । ग्राममेकं विचक्रे तत्-पार्श्वे दिव्यं च नाटकम् ।।१९।। ततः स सूरिस्तन्नाट्यं, प्रेक्ष्यमाणो मनोहरम् । ऊर्ध्व एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ।।२०।। शीतातपक्षुधातृष्णा-षण्मासातिक्रमश्रमान् । दिव्यानुभावानाज्ञासी-त्तन्नाट्यं स विलोकयन् ।। २१।।
liol lifoll
||
all
१८०
|lol ||७||
lifoll Itall
For Personal Private Use Only
www.janelibrary.org