________________
III
NOT NSN
उत्तराध्ययन
सूत्रम्
Ioll ||
परीषहनाम द्वितीयमध्ययनम्
१८१
Isl
तस्मिन्नृत्येऽथ देवेन, संहते सोऽचलत्पुरः । क्षणमेकं शुभं नाट्यं, दृष्टं दिष्ट्येति भावयन् ।।२२।। स देवोऽथ तदाकूतं, परीक्षितुमलङ्कृतान् । षट् जीवकायसज्ञान् षट्, विदधे बालकान् वने ।।२३।। दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् । इति दध्यौ शिशोरस्या-ऽलङ्कारानाच्छिनफ्यहम् ।।२४।। एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते । मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ।।२५।। विमृश्येति स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् । रे ! मुञ्च मुञ्चालङ्कारान्, बालकः स तु नाऽमुचत् ।। २६।। ततो रुष्टः स तं शावं, जग्राह गलकन्दले । सोऽर्भकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ।।२७।। अस्यामटव्यां भीमायां, बिभ्यचौराद्युपद्रवात् । पृथ्वीकायिकसज्ञोऽह-मस्मि त्वां शरणं श्रितः ।।२८।। अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती । यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ।।२९।। बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! ततः । तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ।।३०।। यतः - "विहलं जो अवलंबइ, आवइपडिअंच जो समुद्धरइ । सरणागवं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ।।३१।।" इत्याद्युक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् । यावन्मोटयितुं लग्न-स्तावच्छाव: पुनर्जगी ।।३२।। भगवत्रेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् । सूरिर्जगाद तब्रूहि, सोप्याख्यत् श्रूयतामिति ।।३३।। ग्रामे क्वापि कुलालोऽभू-त्स चान्येधुर्मुदं खनन् । आक्रान्त: पतता खानि-तटेनेति वचोऽवदत् ।।३४।।
Ifoll Ifoll Ifoll Ifoll ||
islil
Iel Jell foll
||sil
lisil
Joll
For Personal & Private Use Only
www.jainelibrary.org