________________
Well
Ilall
I
उत्तराध्ययन
सूत्रम् १७७
परीषहनाम द्वितीयमध्ययनम्
16 116l llsil
||ol
lel Mer Iroll
llol llell
Isl
Mel
llsil
llell lol Isil Isll
sil
मित्रप्रियायै तं स्तम्भं, दर्शयन् करसज्ञया । धर्मोपदेशव्याजेने-त्युवाच मुनिपुङ्गवः ।।११।। (युग्मम्) इदमीदृक् तच तादृक्, पश्य जातं हि कीदृशम् ? । इदं च वदतस्तस्याऽभिप्रायोऽयमभूगुरोः ।।१२।। इदमीदृग् द्रव्यजातं, स्ववेश्मन्येव विद्यते । तथाप्यज्ञानतोऽभूत्त-भ्रमणं तस्य तादृशम् ! ।।१३।। प्रेक्षस्व कीदृशं जातं, तदेतदसमञ्जसम् । श्रावकास्तु सहायाता-स्तदाकण्येत्यचिन्तयन् ।।१४।। वेश्मेदं चारु वीक्ष्य प्राग, जीर्णप्रायं च साम्प्रतम् । अनित्यतादर्शनार्थं, भगवन्तो वदन्त्यदः ।। १५ ।। तस्यै पुन: पुन: प्रोच्य, स्थूलभद्रोऽपि तत्तथा । पादाब्जेः पावयन्नुवीं, विहरन्नन्यतो ययौ ।।१६।। आगानिर्धन एवाऽथ, धनदेवो निजं गृहम् । स्थूलभद्रागर्म तस्मै, स्माह हृष्टा धनेश्वरी ।।१७।। सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे वद । साऽभ्यधात् स्थूलभद्रो न, किञ्चिदूचे विशेषतः ।।१८।। किन्त्वेनं स्तम्भमसकृ-दर्शयनित्यभाषत । इदमीदृक् तञ्च तादृक्, पश्य जातं हि कीदृशम् ! ।।१९।। धनदेवस्तदाका -ऽध्यासीदेवं कुशाग्रधीः । नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते ! ।।२०।। तन्नूनमस्य स्तम्भस्या-ऽधस्ताद्भावी निधिः क्वचित् । ध्यात्वेत्युदखनत् स्तम्भं, निधिश्चाविरभून्महान् ।। २१।। धनदेवो निधेस्तस्मा-नानाविधमणिव्रजम् । आसाद्यापेतदारियो, बभूव धनदोपमः ।। २२।। भगवान् शकटालनन्दनर्षि-र्न यथा ज्ञानपरीषहं विषेहे । अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्गभीरैः ।।२३।।
||sil 116 Ish
Mell
Isil
llall
llel
Nell
all
Ill llol
Gl
१७७
||Gll ||61 ||ol lall
fol
lls Isil
in Education International
For Personal & Private Use Only
www.jainelibrary.org