SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९२३ केशिगोतमीयनाम त्रयोविंशमध्ययनम् ilol Ioll कुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी । पद्यां सद्याऽनयद्धूप-दर्शनासक्तदर्शनाम् ।। १२७ ।। वार्ता सुवर्णबाहोस्तां, गालवस्यैयुषो गृहम् । रत्नावल्याश्च सानन्दा-नन्दाख्या तत्सखी जगौ ।। १२८।। ततो रत्नावलीपद्या-नन्दाभिः सह गालवः । ययावुपनृपं हृष्टः, सोऽपि तं बह्वमानयत् ।। १२९।। अथोचे गालवो राजन् !, पद्यां मे जामिजामिमाम् । पाणौ गृहाण प्रोक्ता हि, भार्याऽसौ ज्ञानिना तव ।। १३०।। तच्छ्रुत्वा दृष्टसुस्वप्न-इवोर्मुदितो नृपः । गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ।।१३१।। वैमात्रेयोऽथ पद्माया-स्तदा पद्मोत्तरातयः । विमानश्छादयन् व्योम, तत्रागाखेचरेश्वरः ।।१३२।। रत्नावल्या ज्ञापितस्तं, नृपं नत्वमब्रवीत् । देवायातोऽस्मि सेवाये, ज्ञात्वोदन्तममुं तव ।। १३३ ।। प्रभो ! पुनीहि त्वं स्वीय-पादपद्यसमागमात् । वैताढ्यपर्वते रत्न-पुरं नाम पुरं मम ।। १३४।। तत्प्रपद्यापृच्छय रत्ना-वली कुलपति तथा । भूमान् विमानमारोह-त्तस्याशु सपरिच्छदः ।। १३५ ।। नत्वा मातुल-मम्बां च, सस्नेहं तदनुज्ञया । पद्माप्यश्रुजलक्लिन्न-भूतला पतिमन्वगात् ।। १३६।। तत: पद्मोत्तर: पद्मा-संयुतं तं धराधवम् । सद्यो वैताढ्यशिखरि-शेखरे स्वपुरेऽनयत् ।। १३७ ।। दत्वा च रत्नप्रासादं, दिव्यं स्नानाशनादिना । स खेचरोऽनुचरव-त्स्वर्णबाहुमुपाचरत् ।। १३८ ।। स्वर्णबाहुमहाबाहु-स्तत्रस्थः प्राज्यपुण्यतः । श्रेणिद्वितयसाम्राज्य-माससाद दुरासदम् ।। १३९ ।। lel Isl ial Iltah IIsl Isl Isl Pol lal Isl ९२३ llell liel Isl Isll ||sll For Persona l
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy