________________
उत्तराध्ययनसूत्रम् २०९
IFTTTTTTT
|||| Jain Education International
सदा चन्दनलिप्तोह-मप्रवासी ऋणोज्झितः । अस्मि स्ववशभार्यश्च तन्मे वादय होलकम् ! ।। १४५ ।।
इत्थं ते मदिरापान - विवशाः सम्पदोऽखिलाः । प्रादुश्चक्रुर्मद्यपो हि, सद्भावं द्राक् प्रकाशयेत् ।। १४६ ।। यतः - " कुविअस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स । मत्तस्स मरतस्स य, सब्भावा पायडा होंति ।। १४७ ।। " ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः । तेभ्यः स्वास्थ्यं प्रपन्नेभ्यो यथार्हं धनमग्रहीत् ।। १४८ । । (तथा हि-) सामयोने: शुभगतेरेकयोजनयायिनः । पादमेयानि दीनार - लक्षाण्याद्यादुपाददे ।। १४९ ।। प्ररूढैकतिलोत्पत्र-तिलमेयानि चापरात् । एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः । । १५० ।। तुर्याच्चैकदिनोत्पन्नान्, प्रतिमासं किशोरकान् । शालींश्च पञ्चमात्कोष्ठा-गारपूरणसंमितान् ।। १५१ ।। इत्यादाय श्रियं तेभ्यो ऽपरादपि जनव्रजात् । द्रव्यमादातुमकरो- चाणक्यो यन्त्रपाशकान् ।। १५२ ।। केप्याहुर्देवतादत्ता, देवनास्तस्य तेऽभवन् । ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययौ । । १५३ । । इत्यूचे च जनान् यो हि, द्यूते जयति मां जनः । तस्मै ददामि नियतं, दीनारानखिलानमून् ।। १५४।। जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् । तच्छ्रुत्वारेभिरे रन्तुं लुब्धास्तेन समं जनाः ।। १५५ ।। द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि । अलम्भूष्णुरभूत्तेषां पाशकानां प्रभावतः ।। १५६ ।। पाशकैः सम्पदापाशै - स्तैर्निजेच्छानुवर्त्तिभिः । विजित्य लोकांश्चाणक्यः, स्वर्णै: कोशमपूरयत् ।। १५७।।
For Personal & Private Use Only
TADATTAMA
॥७॥ चतुरङ्गीयनाम तृतीय
मध्ययनम्
STDSSSSSS
२०९
www.jainelibrary.org