________________
sill
उत्तराध्ययन
सूत्रम् ८६२
llol lol
6. आत्महित इति स्पष्टं, प्रधान: संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान्, परमार्थो मोक्षस्तस्य पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोक: समुद्रपालीयon अममः' 'अकिञ्चनः' इमानि त्रीणि पदानि मिथो हेतुतया व्याख्येयानि ।।२१।।
नाम विवित्तलयणाणि भइज्ज ताई, निरूवलेवाइं असंथडाई ।
एकविंश
मध्ययनम् इसीहिं चिण्णाई महायसेहिं, कायेण फासेज परीसहाई ।। २२।। व्याख्या - विविक्तलयनानि स्त्र्यादिरहितोपाश्रयान् ‘भइजत्ति' भजति, बायी, विविक्तत्वादेव निरुपलेपानि भावतोऽभिष्वङ्गरहितानि । Mal द्रव्यतस्तदर्थं नोपलिप्तानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋषिभिश्चीर्णानि सेवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीषहान् ।। २२।। ततः स कीदृशोऽभूदित्याह -
स नाणनाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं ।
अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ।।२३।। ___व्याख्या - स समुद्रपालर्षिर्ज्ञानं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं चरित्वा । is धर्मसञ्चयं क्षान्त्यादिधर्मसञ्चयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनुत्तरज्ञानं केवलाद्वं तद्धरो यशस्वी अवभासते जगति प्रकाशते सूर्य SI Me इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ।। २३ ।। उपसंहारपूर्व तस्यैव फलमाह -
lal
Ioll
८६२
llsil
||ell
Jell
liell
llel
For Personal
Use Only