________________
USH
उत्तराध्ययन
सूत्रम्
Jelll
८६१
lall llll Ill
ill
Isl
पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्खणो ।
Is समुद्रपालीयमेरुव्व वाएण अकंपमाणो, परीसहे आयगुत्ते सहेज्जा ।।१९।।
नाम
एकविंशव्याख्या - 'मेरुव्व' इत्यादि-मेरुर्वातेनेव परीषहादिनाऽकम्पमान:, 'आयगुत्तेत्ति' गुप्तात्मा अनेन सूत्रेण परीषहसहनोपाय उक्तः ॥
मध्ययनम् ।।१९।। किञ्च - अणुण्णए नावणए महेसी, नयावि पूअं गरीहं च संजए ।
||७॥
||6 से उज्जुभावं पडिवज्ज संजये, निब्वाणमग्गं विरए उवेइ ।।२०।। व्याख्या - अनुन्नतो नावनतो महर्षिः, न चापि पूजां गाँ च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रानुनत: पूजां प्रति, अनवनतश्च All गर्दा प्रति, 'से' इति स एवात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्गं सम्यग् ज्ञानादिकं विरत: सन्नुपति प्राप्नोति । तत्कालापेक्षया । M& वर्तमाननिर्देशः ।।२०।। ततः स कीदृशः सन् किं करोति ? इत्याह - ___ अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठई, छिन्नसोए अममे अकिंचणे ।। २१ ।।
Ill व्याख्या - अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीण: संस्तवः पूर्वपश्चात्परिचयरूपो यस्य सः तथा, विरत l
illi ८६१
|| ||७ Ill
W
lil ||oll
lei
Nell
|| ||all
Isl ||७||
||oll
||sil Neil
||Gl
Jell
Jain Education intollona
For Personal & Private Use Only
olwww.jainelibrary.org