SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ USH उत्तराध्ययन सूत्रम् Jelll ८६१ lall llll Ill ill Isl पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्खणो । Is समुद्रपालीयमेरुव्व वाएण अकंपमाणो, परीसहे आयगुत्ते सहेज्जा ।।१९।। नाम एकविंशव्याख्या - 'मेरुव्व' इत्यादि-मेरुर्वातेनेव परीषहादिनाऽकम्पमान:, 'आयगुत्तेत्ति' गुप्तात्मा अनेन सूत्रेण परीषहसहनोपाय उक्तः ॥ मध्ययनम् ।।१९।। किञ्च - अणुण्णए नावणए महेसी, नयावि पूअं गरीहं च संजए । ||७॥ ||6 से उज्जुभावं पडिवज्ज संजये, निब्वाणमग्गं विरए उवेइ ।।२०।। व्याख्या - अनुन्नतो नावनतो महर्षिः, न चापि पूजां गाँ च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रानुनत: पूजां प्रति, अनवनतश्च All गर्दा प्रति, 'से' इति स एवात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्गं सम्यग् ज्ञानादिकं विरत: सन्नुपति प्राप्नोति । तत्कालापेक्षया । M& वर्तमाननिर्देशः ।।२०।। ततः स कीदृशः सन् किं करोति ? इत्याह - ___ अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठई, छिन्नसोए अममे अकिंचणे ।। २१ ।। Ill व्याख्या - अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीण: संस्तवः पूर्वपश्चात्परिचयरूपो यस्य सः तथा, विरत l illi ८६१ || ||७ Ill W lil ||oll lei Nell || ||all Isl ||७|| ||oll ||sil Neil ||Gl Jell Jain Education intollona For Personal & Private Use Only olwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy