________________
Isl
WM
IIsll Hell
मध्ययनम्
Ish
lish
उत्तराध्ययन- M विविधैः प्रकारे हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति सूत्रार्थः ।।८।। किमयमेतावदेव करोतीत्याह -
Moll अकाममरणीयसूत्रम्
ME नाम पञ्चम३५९ हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ।।९।।
व्याख्या - हिंस्रो हिंसनशील: सन्, बालो मूढो, मृषावादी मिथ्याभाषणशील:, 'माइल्लेति' माया परवञ्चनोपायचिन्तनं तद्वान्, पिशुनः ॥ परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौरवत् । अत एव च भुञ्जानः, सुरां मद्यं, मांसं च, श्रेयोतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । “न मांसभक्षणे दोषो, न मद्ये न च मैथुने" इत्यादीति सूत्रार्थः ।।९।। तथा -
कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुव्व मट्टि ।।१०।।
व्याख्या - 'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृप्तः । तत्र कायेन मत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान्, यद्वा अहो ! अहं बलवान् रूपवांश्चेति चिन्तयन, वचसा स्वगुणान् ख्यापयन् अहो ! अहं सुस्वर इति वा ध्यायन्, Mell ii मनसा च मदाध्मातचेताः, अहो ! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, ततः स्त्रीषु च ll
गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् तद्भावभावित्वात्तस्य । तथा स्त्रीषु गृद्ध इत्यनेन तु मैथुनासेवित्वमुक्तं, स हि स्त्रियः ॥ Hel संसारसारभूता मन्यते वक्ति च । “सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ।।१।।" ll तदासक्तश्च मैथुन सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति बध्नाति, क इव sil
३५९
liall
Mall
a
Is Jell
Jain Edicion
l
For Personal & Private Use Only
.inwww.iainelibrary.org