________________
उत्तराध्ययन
सूत्रम् ३५८
ne
Isl IGll
Mall सोऽवादीत्क्रीडयैतानि, छिद्रितानि मया सखे ! । ततस्तस्मै बहु द्रव्यं, दत्वा राजाङ्गजो जगो ।।७।।
Moll अकाममरणीयमदुक्तमर्त्यनेत्रे त्वं, यदि स्फोटयितुं स्फुटम् । प्रभूयसे तदा कार्य, समग्रं मम सिद्ध्यति ।।८।।
Men नाम पञ्चमlei
मध्ययनम् स प्रोचे चेत्स पुरुषः, पार्श्ववर्ती भवेन्मम । तदाहं भवतः कार्य, कर्तुं शक्नोमि नान्यथा ।।९।।
||७|| पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः । छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ।।१०।। दायादञ्च निजं राज-पाटिकायै विनिर्गतम् । तस्यादर्शयदस्याशु, नेत्रे स्फोट्ये इति ब्रुवन् ।।११।। सोपि चापविमुक्ताभ्यां, गोलिकाभ्यां तदीक्षणे । पक्वस्फोटकवत्सद्यो-ऽस्फोटयत्स्वयमस्फुटः ।।१२।। तत: सम्प्राप्तसाम्राज्य-स्तमाहूय स भूपभूः । पशुपालमुवाचैवं, ब्रूहि कं ते वरं ददे ? ।।१३।। सोऽब्रवीद्यत्र तिष्ठामि, देहि ग्रामं तमेव मे । ततस्तस्मै ददौ राजा, तदिष्टं तुष्टमानसः ।।१४।। सोऽथ ग्रामे तत्र तुम्बी-रिझूश्चावापयद्बहून् । निष्पत्रं च गुडं तुम्बैः, साकं खादत्रिदं जगौ ।।१५।। "अट्टमट्टं पि सिक्खिजा, सिक्खिन निरत्थयं । अट्टमट्टप्पसाएण, खजए गुडतुंबयं ।।१६।।" इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः । पशुपालः सुखं काल-मतिवाहयति स्म सः ।।१७।। यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् । अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ।।१८।। इति पशुपालकथा ।। दण्डमारभत इत्युक्तं, न चासो दण्डारम्भमात्रेणावतिष्ठते, किन्तु भूअग्गामंति' भूताः प्राणिनस्तेषां ग्राम: समूहस्तं ॥
leil
||७|| llsil 116ll
Wall
lell
Iell
ell
Isil
Hell
Jan Education international
For Personal & Private Use Only
Hollumiainelibrary.org