SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५६६ Jell द्वादशमध्ययनम् Isll Iol llol o Mail 6 गतकलङ्कः, सुशीतीभूतो रागाद्युत्तप्तिमुक्तः प्रजहामि प्रकर्षेण त्यजामि दूषयति आत्मानं विकृतिं नयतीति दोषः कर्म । तदेवं ममापि हृदतीर्थे एव HS शुद्धिस्थानं, परमीदृशे एवेति सूत्रार्थः ।। ४६ ।। निगमयितुमाह - || एअं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्थं । जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ।। ४७।। व्याख्या - एतदनन्तरोक्तं स्नानं कुशलैदृष्टं, इदमेव च महास्नानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात्, अत एव ऋषीणां प्रशस्तं ॥ प्रशंसास्पदं न तु जलस्नानवत् सदोषतया निन्द्यं, अस्यैव फलमाह - 'जहिंसित्ति' सुपव्यत्ययात् येन स्नाता विमला विशुद्धा इति प्राग्वत्, महर्षय on उत्तमस्थानं मुक्तिरूपं प्राप्ता गता इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ।। ४७ ।। एवं द्विजेषु मुनिमुपसम्पन्नेषु यक्षेण प्रगुणीकृताच्छात्राः Mol ततस्तत्कालोचितधर्मदेशनया विप्रान् प्रतिबोध्य साधुः स्वस्थानमाययौ ययौ च क्रमान्मुक्तिम् ।। का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ॥ & श्रीउत्तराध्ययनसूत्रवृत्तौ द्वादशमध्ययनं सम्पूर्णम् ।।१२।। ।। इति द्वादशमध्ययनं सम्पूर्णम् ।। Ifoll Worl Iol Tel ५६६ lisil lisil lisil lell For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy