________________
MI
उत्तराध्ययन
व्याख्या - महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्वर्थस्वरूपा, वचनेनाप्रभूता वचनाप्रभूता, स्वल्पाक्षरेत्यर्थः । कासौ ? गीयते इति गाथा, ७ चित्रसम्भूतीयसूत्रम्
8 सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । कि नाम ६०३
8. क्वेत्याह - नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः, यां गाथां श्रुत्वेति शेषः, भिक्षवो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः त्रयोदशM शीलगुणोपपेता इह जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु
मध्ययनम् ॥ दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ।।१२।। एवं मुनिनोक्ते चक्री स्वसम्पदा निमन्त्रयितुमाह -
उञ्चोदए महु कक्के अ बंभे, पवेइआ आवसहा य रम्मा ।
इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं ।।१३।। व्याख्या - उच्चो दयो मधुः 'कर्कः चशब्दान्मध्यो "ब्रह्मा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरैरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः । किञ्च इदं प्रत्यक्षं गृहमवस्थितिप्रासादरूपं ॥ प्रभूतं बहु, चित्रं विविधमाश्चर्यकारि वा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृत्वात्पूर्वापरनिपातः, प्रशाधि पालय उपभुक्ष्वेति भावः । पाञ्चाला l ISI नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भावः - पाञ्चालेषु यानि श्रेष्ठवस्तूनि तानि | MS सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ।।१३।।
किञ्च -
६०३
|
II
Jain Education international
For Personal & Private Use Only