________________
उत्तराध्ययन
सूत्रम् ६०४
ller
161
Iroll
नट्टेहिं गीएहि अ वाइएहिं, नारीजणाई परिवारयंतो ।
ii चित्रसम्भूतीय
|| नाम भुंजाहि भोगाई इमाई भिक्खू, मम रोअइ पव्वजा हु दुक्खं ।।१४।।
त्रयोदशव्याख्या - 'नट्टेहिंति' नृत्यैर्गीतैश्चास्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् भुश्व भोगानिमान् प्रत्यक्षान् मध्ययनम्
isi सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! । इह च यद्गजतुरङ्गादीन् विहाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव । ॥ चात्यन्ताक्षेपकत्वज्ञापनार्थ, किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरवधारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति lion भाव इति सूत्रद्वयार्थः ।। १४ ।। एवं चक्रिणोक्ते मुनिः किं व्यधादित्याह -
तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हिआणुपेहि, चित्तो इमं वयणमुदाहरित्था ।। १५ ।। व्याख्या - तं ब्रह्मदत्तं पूर्वस्त्रेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो हितानुप्रेक्षी Mal हिताकाङ्क्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहतवानिति सूत्रार्थः ।।१५।। तदेव दर्शयति -
६०४
liell lisill
Isil
Isil
Jel
fol
le
lal
16 lil
tell
all
Io
in Education
For Personal Private Use Only