SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ C || Isl nol उत्तराध्ययन सूत्रम् २२५ M चतुरङ्गीयनाम oll lool in तृतीय | मध्ययनम् lis ||sil llll ||७|| lol lol llll Nell llell Isil lIsll IIell यत्तुभ्यं रोचते तत्त्वं, साम्प्रतं कुरु सत्वरम् । तच्छ्रुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः ।। १३७ ।। महापुरुष इत्येष, रूपेणैव निरूप्यते । सुलभानि च संसारे, व्यसनानि सतामपि ! ।।१३८ ।। यदुक्तं "कस्य स्यान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा ? ।। १३९।।" दैवादापदमापन्न-स्तन्नायं निग्रहोचितः । विमृश्येत्यचल: प्रोचे, मूलदेवं महामनाः ! ।।१४०।। इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया । तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ! ।।१४१।। तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तगृहात् । पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ।। १४२।। दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनाऽस्मि वञ्चितः । तदुपायं वैरशुद्धेः, क्वापि गत्वा करोम्यहम् ! ।। १४३।। ध्यायन्नित्यचलन्मूल-देवो वेण्णातटं प्रति । तत्र मार्गेऽटवीं चैका, प्राप द्वादशयोजनीम् ।।१४४।। विना सहायं दुष्प्राप-पारां तामवधारयन् । सहायं मार्गयन्मार्ग-मुखेऽटव्याः स तस्थिवान् ।।१४५।। तदा च सुन्दराकारः, शम्बलस्थगिकाधरः । विप्रः कुतोऽपि टक्काह्व-जातिस्तत्र समाययो ।।१४६।। तुष्टस्ततोऽवदन्मूल-देवस्तमिति सादरम् । कियडूरं क्व च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ।।१४७।। द्विजो जगाद यास्यामि, कान्तारात्परत: स्थितम् । ग्रामं वीरनिधानाख्यं, ब्रूहि क्व त्वं गमिष्यसि ? ।।१४८।। धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे । द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ।।१४९।। foll 16ll Nell lol Ilcil ||७|| lol llell llell 16ll llsil Isll leill ||sl ||slil २२५ lall sil Iel leil Ioll loll ||oll le Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy