SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २२६ 16|| ||७|| Ill ॥ चतुरङ्गीयनाम तृतीयमध्ययनम् 116 lleel llel 16ll 16ll Isl तौ व्रजन्तौ वने मध्यं-दिने पल्वलमाप्नुताम् । क्षणं विश्रम्यतामत्रे-त्यूचे तत्राऽपरं द्विजः ।।१५०।। ततः प्रक्षाल्य वदन-पाणिपादादि धूर्तराट् । द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम् ।। १५१।। विप्रस्तु स्थगिकामध्या-त्सक्तूनाऽऽकृष्य वारिणा । आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ।। १५२।। धूर्तो दध्यौ क्षुधार्तत्वा-भोज्यं नाऽऽदावऽदान्मम । भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्पदास्यति ! ।।१५३।। विप्रस्तु मार्गमित्राया-ऽप्यस्मै नो किञ्चिदप्यदात् । याचको हि स्वयं प्रायो-ऽन्यस्मै दातुं न शक्नुयात् ! ।।१५४ । । विप्रेऽथ स्थगिकां बद्ध्वा, पुरतः प्रस्थिते सति । धूर्तेशोऽनुव्रजन् दध्या-वपराह्ने प्रदास्यति ! ।।१५५।। . द्विजस्तथैव सायाह्न-ऽप्यभुक्ताऽस्मै तु नो ददौ । कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ।।१५६।। पुरो यान्तौ च तो रात्री, जातायां वटसन्निधौ । मार्ग मुक्त्वा सुषुपतुः, प्रभाते च प्रचेलतुः ।।१५७।। जाते मध्यंदिने प्राग्व-द्विप्रो भुङ्क्ते स्म नत्वदात् । मूलस्त्वाशातन्तुबद्ध-जीवित: पुरतोऽचलत् ! ।।१५८।। तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः । तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ।। १५९।। तत्राप्यह्नि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् । वयस्य ! तव मार्गोयं, मम चायं व्रजामि तत् ।।१६०।। मूलदेवोऽभ्यधाद्भट्ट !, त्वत्साहाय्यादियं मया । तीर्णा महाटवी तुम्ब-महिम्नेव महानदी ।।१६१।। कार्योत्पत्तौ ततो मूल-देवनानो ममान्तिके । वेण्णातटे त्वमागच्छे- माऽऽख्याहि निजं च मे ।।१६२।। usll ||GIN ||sil lls Jioll llol sill Ifoll Heall || || lisll llell Mell Iell २२६ fall Itall sil alll Ball Jain Education International lall Nsll Isl For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy