________________
11911 Ill
sil
उत्तराध्ययन
सूत्रम् ५०३
lell llell
Sil
Isll ||७ द्रमपत्रकनाम || || दशम16ll Ioll मध्ययनम
||s ||६||
llel
le
तयूयं मे यानशाला-मलङ्करुत सूरयः ! । इत्युक्ता भूभृता तेपि, तत्र गत्वावतस्थिरे ।।८५।। चिकित्सका नृपादिष्टा, विविधैरोषधादिभिः । कण्डरीकं क्रमाञ्चक्रु-निरामयकलेवरम् ।। ८६।। ततो भूजानिमापृच्छय, स्थविरा व्यहरंस्ततः । श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ।। ८७।। कण्डरीकस्तु नाचाली-द्राजभोज्येषु गृद्धिमान् । जिह्वेन्द्रियं हि जीवानां, मनोवदुर्जयं स्मृतम् ।।८८।। तञ्च ज्ञात्वा पुण्डरीक-स्तत्रागत्यानमच्छिराः । तं त्रिप्रदक्षिणीकृत्या-वादीदेवं कृताञ्जलि: ।। ८९।। धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफलितं जनुः । सन्त्यज्य राज्यभार्यादि, सर्वं यत्स्वीकृतं व्रतम् ! ।।१०।। अहं त्वधन्यो निःसारं, भूरिदुःखजलार्णवम् । रिपुतस्करदायादा-धीनं विद्युल्लताचलम् ।। ९१।। विपाककटुकानित्यं, विषयास्वादसुन्दरम् । अप्यवश्यं परित्याज्यं, राज्यं न त्यक्तुमीश्वरः ।। ९२।। (युग्मम्) इत्येकशो नृपेणोक्तः, स मुनिर्मानमाश्रयत् । द्विस्त्रिरुक्तस्तु मन्दाक्ष-विलक्षो व्यहरत्ततः ।। ९३।। किञ्चित्कालं व्यहार्षीच, गुरुभिः सममुन्मनाः । दुरावेश इवासाध्यः, प्राणिनां हि दुराशयः ।। ९४ ।। अन्यदा तु व्रतोद्विग्नः, परिभ्रष्टशुभाशयः । कण्डरीको गुरून् मुक्त्वा, जगाम नगरी निजाम् ।। ९५ ।। तत्र भूपगृहोपान्त-स्थितोशोकतरोरधः । न्यषीदद्गतसर्वस्व, इव चिन्ताशताकुल: ।। ९६।। तदा च पुण्डरीकस्य, धात्री तत्र समागता । शोकाम्भोनिधिमग्नं तं, दृष्ट्वा राजे न्यवेदयत् ।। ९७।।
Nein
Isil sil
Hell
Jell
lls Isl
lel
lish
Isll
५०३
llel ||Gl
foll
Ir.ll Jain Education International
For Personal & Private Use Only
www.jainelibrary.org