SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 11911 Ill sil उत्तराध्ययन सूत्रम् ५०३ lell llell Sil Isll ||७ द्रमपत्रकनाम || || दशम16ll Ioll मध्ययनम ||s ||६|| llel le तयूयं मे यानशाला-मलङ्करुत सूरयः ! । इत्युक्ता भूभृता तेपि, तत्र गत्वावतस्थिरे ।।८५।। चिकित्सका नृपादिष्टा, विविधैरोषधादिभिः । कण्डरीकं क्रमाञ्चक्रु-निरामयकलेवरम् ।। ८६।। ततो भूजानिमापृच्छय, स्थविरा व्यहरंस्ततः । श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ।। ८७।। कण्डरीकस्तु नाचाली-द्राजभोज्येषु गृद्धिमान् । जिह्वेन्द्रियं हि जीवानां, मनोवदुर्जयं स्मृतम् ।।८८।। तञ्च ज्ञात्वा पुण्डरीक-स्तत्रागत्यानमच्छिराः । तं त्रिप्रदक्षिणीकृत्या-वादीदेवं कृताञ्जलि: ।। ८९।। धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफलितं जनुः । सन्त्यज्य राज्यभार्यादि, सर्वं यत्स्वीकृतं व्रतम् ! ।।१०।। अहं त्वधन्यो निःसारं, भूरिदुःखजलार्णवम् । रिपुतस्करदायादा-धीनं विद्युल्लताचलम् ।। ९१।। विपाककटुकानित्यं, विषयास्वादसुन्दरम् । अप्यवश्यं परित्याज्यं, राज्यं न त्यक्तुमीश्वरः ।। ९२।। (युग्मम्) इत्येकशो नृपेणोक्तः, स मुनिर्मानमाश्रयत् । द्विस्त्रिरुक्तस्तु मन्दाक्ष-विलक्षो व्यहरत्ततः ।। ९३।। किञ्चित्कालं व्यहार्षीच, गुरुभिः सममुन्मनाः । दुरावेश इवासाध्यः, प्राणिनां हि दुराशयः ।। ९४ ।। अन्यदा तु व्रतोद्विग्नः, परिभ्रष्टशुभाशयः । कण्डरीको गुरून् मुक्त्वा, जगाम नगरी निजाम् ।। ९५ ।। तत्र भूपगृहोपान्त-स्थितोशोकतरोरधः । न्यषीदद्गतसर्वस्व, इव चिन्ताशताकुल: ।। ९६।। तदा च पुण्डरीकस्य, धात्री तत्र समागता । शोकाम्भोनिधिमग्नं तं, दृष्ट्वा राजे न्यवेदयत् ।। ९७।। Nein Isil sil Hell Jell lls Isl lel lish Isll ५०३ llel ||Gl foll Ir.ll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy