SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ligil उत्तराध्ययन सूत्रम् JAN lifoll dol द्रुमपत्रकनाम Mall दशममध्ययनम् Ifoll sil islil Isl IIsil llol lol Ilal Iol कण्डरीकोभ्यधाद्भोगे, राज्येन च कृतं मम । व्रतमेव हि मेभीष्टं, बुभुक्षोरिव भोजनम् ।। ७२।। पुण्डरीकोवदद्वत्स !, साधुधर्मोतिदुष्करः । त्याज्यानि वतिनां पाप-स्थानान्यष्टादश ध्रुवम् ।।७३।। ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् । मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ।।७४।। बाहुभ्यां वाद्धितरण-मिव तदुष्करं व्रतम् । त्वञ्चातिसुकुमारोसि, शीतोष्णादिव्यथासहः ।। ७५ ।। दीक्षादानं ततो वत्स !, साम्प्रतं साम्प्रतं न ते । भुक्तभोगो व्रताभोग-मङ्गीकुर्या यथासुखम् ।। ७६ ।। कण्डरीकोलपत् क्लीब-नराणां दुष्करं व्रतम् । परलोकार्थिनां धीर-पुंसां तत्रैव दुष्करम् ।।७७।। तन्मे दत्त व्रतानुज्ञां, द्रुतमित्यनुजो वदन् । भूभुजा व्रतमादातुं, कथमप्यन्वमन्यत ।। ७८।। कण्डरीकस्ततः प्राज्य-रुत्सवैव्रतमाददे । अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ।। ७९।। अथान्यदा तस्य तना-वन्तप्रान्ताशनादिभिः । दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ।। ८०।। अनाचारैर्यश इवा-मयः पीडामयैश्च तैः । तत्तनुस्तनुतां भेजे, वैवयं चाह्नि चन्द्रवत् ।। ८१।। पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः । त एवाब्दसहस्त्रेण, स्थविराः समवासरन् ।। ८२।। तानिशम्यागतो भूपो, नत्वा शुश्राव देशनाम् । कण्डरीकं नमन् भूरि-रोगं तद्वपुरेक्षत ।। ८३।। राजाथ स्थविरानूचे, प्रासुकैर्भेषजादिभिः । चिकित्सां कारयिष्यामि, कण्डरीकमहामुनेः ।। ८४ ।। llol llol ||all || llol Isll Isl lol Ilsill leir illl llsll llll Iel llall islil ॥ell Isil neu JainEducation For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy