________________
||
NE
Mall दुमपत्रकनाम
Mell
उत्तराध्ययन
|| सूत्रम् isi
iii ५०४
llell
दशममध्ययनम्
Jell
Poll
Illl llisil Illl
lel
Isll ||sil
lell llell llell
sill
lrall
Ill
Isil
ततो गुणोपि दोषाय, जात इत्यवधारयन् । सान्तः पुरपरीवारो, भूपस्तत्राययौ द्रुतम् ।।१८।। तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् । सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ।। ९९।। भूयो भूयोभ्यधात्को हि, हित्वा स्वर्नरकं श्रयेत् । काचखण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ।। १०० ।। प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति नि:स्वताम् । को वा मुक्त्वा व्रतं भोगान्, काङ्क्षति क्षणभङ्गुरान् ।।१०१।। सत्यप्येवं यदि स्यात्ते, भोगेच्छा तर्हि कथ्यताम् । ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ।।१०२।। भोगवाञ्छा ममास्तीति, हित्वा व्रीडां व्रती जगौ । ततस्तस्मै नृपो राज्यं, पापभारमिवार्पयत् ।। १०३।। लोचं कृत्वा चतुर्यामं, धर्मं च प्रतिपद्य सः । कण्डरीकात्साधुलिङ्ग, सुखपिण्डमिवाददे ।। १०४।। गुरूपान्ते परिव्रज्य, भोक्ष्येहमिति निश्चयी । सोचालीद्दिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ।। १०५ ।। कण्डरीकस्तु तत्रैव, दिने सुबहुभोजनम् । चखादादृष्टकल्याण, इवोचैगुद्धिमुद्वहन् ।।१०६ ।। प्रणीतमतिमात्र त-न्मन्दाग्नेस्तस्य भोजनम् । अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ।। १०७।। पापोयमिति नीरागैः, सचिवाद्यैरुपेक्षितः । सोथ व्यथानदीपूरे, प्लवमानो व्यचिन्तयत् ।।१०८।। सम्प्राप्तव्यसनं नाथ-मुपेक्षन्तेत्र ये जडाः । विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ।। १०९।। ततोहं यदि जीवामि, तदोपेक्षाविधायिनः । सपुत्रपौत्रान् मन्त्र्यादीन्, घातयाम्यखिलानपि ! ।। ११०।।
Isl
Jull
lish
llell
leil loll
llll
Jell lell
foll
islil
५०४
wall
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org