________________
उत्तराध्ययन
सूत्रम् ५०५
दुमपत्रकनाम
दशम
मध्ययनम् Jell foll liall
IIsl Poll
foll
Isl
Pol
MA
रौद्रध्यानमिति ध्यायन, क्ररस्तन्दलमत्स्यवत् । राज्यादौ मूछितो बाढं, जम्बाल इव शूकरः ।। १११।। सोभूद्विपद्य ज्येष्ठायु-रिकः सप्तमावनौ । अन्ते हि यादृशी बुद्धिस्तादृश्येव गतिर्भवेत् ।। ११२।। पुण्डरीकोथ सम्प्राप्य, गुरून् धर्मं प्रपद्य च । शीतरूक्षारसाहारै-श्चकाराष्टमपारणम् ।। ११३।। तैश्चाहारेरभूत्तस्य, देहसन्देहकृयथा । तथापि स्थैर्यमास्थाय, स राजर्षिरदोवदत् ।। ११४ ।। नमोर्हद्भयो भगवड्यः, सम्प्राप्तेभ्यः परम्पदम् । सिद्धेभ्यः स्थविरेभ्यश्च, साधुभ्यश्च नमो नमः ।। ११५ ।। गुरूपान्ते मया पूर्व-मुपात्तास्ति चतुर्बती । इदानीमपि संसारा-र्णवनावं श्रयामि ताम् ।।११६ ।। जिनादीनामदीनोहं, शरणं स्वीकरोमि च । प्रान्ते चाभीष्टमप्येत-द्व्युत्सृजामि निजं वपुः ।। ११७ ।। कृतकृत्य इति प्राप्य, पञ्चत्वं स महामुनिः । त्रयस्त्रिंशत्सागरायुः, सर्वार्थे त्रिदशोभवत् ।। ११८ ।। ततश्युत्वा विदेहेषु, प्राप्य नृत्वं स सेत्स्यति । स्वयंवरा भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ।। ११९।। तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः । कारणे तु तयोः श्रीद !, ध्याने एव शुभाशुभे ।। १२०।। कृशोपि पश्य दुर्ध्याना-त्कण्डरीको ययावधः । पुष्टोपि पुण्डरीकस्तु, शुभध्यानात्सुरोभवत् ।। १२१ ।। अहो ! स्वामी ममाकूत-मज्ञासीदिति विस्मितः । धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ।। १२२।। श्रीदसामानिको वज्र-स्वामिजीवस्तदा मुदा । सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ।। १२३ ।। स च पञ्चशतीमानं, तदध्ययनमग्रहीत् । नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ।। १२४ ।।
lleell Jell llel
Poll irail irail islil lal Ivall
fall
lol Is
Illl ||७|
el
Poes
llel llell
५०५
Jell el
Ileell lisl
Jan Euconin
For Personal & Pre Use Only