SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ दुमपत्रकनाम उत्तराध्ययन सूत्रम् ५०६ दशम मध्ययनम प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः । प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ।। १२५ ।। गौतमः स्माह युष्माक-मस्माकं च गुरुर्जिनः । ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरुः ? ।। १२६ ।। गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः । जितरागो जयति मे, गुरुवीरो जगद्गुरुः ।। १२७।। तदाकर्ण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः । देवार्पितयतिवेषाः, प्राव्रजन् गौतमान्तिके ।।१२८।। तैश्च सार्धं चलन् भिक्षा-काले जातेथ तान् गणी । किं भोजनं युष्मदर्थ-मानयामीति पृष्टवान् ? ।।१२९।। प्राज्यैः पुण्यैर्गुरुरसो, प्राप्तो वाञ्छितदायकः । तदद्य होरशन-स्तर्पयामः क्षुधानलम् ! ।।१३०।। इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः । परमात्मन् ! भवतु नः, परमानेन पारणम् ।। १३१।। ततो गतो गणी पार्श्व-ग्रामे केनापि भक्तितः । खण्डाज्यपायसैः प्राज्यैः, प्रासुकेः प्रत्यलम्भ्यत ।।१३२।। पतद्ग्रहस्तदापूर्ण-स्तत्पाणी दिद्युते तदा । पूर्णेन्दुरिव-तद्वक्त्र-लीलां शिक्षितुमागतः ! ।।१३३।। अथायान्तं करस्थेकपात्रं तं प्रेक्ष्य साधवः । इति ते चिन्तयनूनं, पश्चादेष्यति पायसम् ।।१३४।। इयता त्वमुना नो नो, भावीनि तिलकान्यपि । यद्वाचिन्त्यप्रभावेस्मिन्, कृतं चिन्तनयानया ।। १३५ ।। प्रभुस्त्वागत्य विधिव-त्परिपाट्या निवेश्य तान् । अभोजयद्यथाकामं, पायसं परिवेषयन् ! ।।१३६ ।। अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् । नाक्षयत्पायसं ताव-दपि वार्द्धरिवोदकम् ।।१३७।। एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् । इति दध्यावहो भाग्यमस्माकमुदितोदितम् ! ।। १३८ ।। Mall Isl lall foll ५०६ lall in Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy