SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५०७ SSSSSSS Jain Education International आश्रयं सर्वलब्धीना-मोषधीनामिवाद्रिराट् । प्रवर्तकः सन्मार्गाणां तटिनीनामिवाम्बुदः । । १३९ ।। प्रशस्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा । यशोभिश्च महोभिश्च न्यञ्चयंश्चन्द्रभास्करौ ।। १४० ।। सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः । यदयं मिलितः स्वामी, कृपारसमहोदधिः । । १४१ । । (त्रिभिर्विशेषकम् ) किञ्च प्रसादादस्यैव, लब्धो बोधिः सुदुर्लभः । जगचिन्तामणिः श्रीमान्, वीरस्वामी च नंस्यते ।। १४२ ।। तदिदानीं भवाम्भोधि-रस्माभिस्तीर्ण एव हि । व्याप्तो जन्मजरारोग-मरणादिजलोर्मिभिः ।। १४३।। इत्यादिध्यानमाहात्म्या-द्भुञ्जाना एव ते क्षणात् । सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्ज्वलम् ।। १४४।। अथ सर्वेषु तृप्तेषु, गणेश बुभुजे स्वयम् । तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ।। १४५ ।। क्रमात्समवसरण-समीपभुवमीयुषाम् । दिन्नादीनां प्रातिहार्य-लक्ष्मीमाप्तस्य पश्यताम् ।। १४६ ।। एकोत्तरपञ्चशती-मितानां षष्ठकारिणाम् । उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ।। १४७।। (युग्मम्) तावतामेव कोडिन्न- प्रमुखानां तु तत्क्षणम् । सर्वज्ञं पश्यतां जज्ञे, पञ्चमज्ञानसङ्गमः । । १४८ ।। अथ प्रदक्षिणीचक्रे, तैर्वृतो गणभृज्जिनम् । ग्रहव्रजैः परिवृतः, सुमेरुमिव चन्द्रमाः । । १४९ ।। तांश्चैवमब्रवीद्वीक्ष्य, व्रजतो जिनपर्षदि । भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् ।। १५० ।। जिनान्माऽऽशातयेत्युक्त-स्ततो भगवता गणी । मिथ्यादुष्कृतपूर्वं तान्, क्षमयित्वेत्यचिन्तयत् ।। १५१ ।। For Personal & Private Use Only || द्रुमपत्रकनाम दशम मध्ययनम् स ५०७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy