SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम द्वमपत्रकनाम दशममध्ययनम् ५० foll al गुरुकर्मा ह्यहं नास्मिन्, भवे प्राप्स्यामि निर्वृतिम् । अमी मद्दीक्षिता धन्या-स्तत्कालोत्पन्नकेवला: ।।१५२।। कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् । इति स्माह महावीर-स्वामी विश्वकवत्सलः ।। १५३।। अष्टापदात्सिद्धिरिति, किं ग्राह्यं दैवतं वचः । यद्वा जिनानामायुष्मन् !, जिनानामिति सोप्यवक् ।। १५४।। प्रभुः स्माहाधृति तन्मा-कार्षीः स्नेहा यदङ्गिनाम् । भवन्ति सुण्ठद्विदल-चर्मोण्र्णाकटसनिभाः ।। १५५।। चिरन्तनात्परिचयात्, तवोर्णाकटसन्निभः । प्रणयो वर्त्ततेस्मासु, प्राप्यते तन्न केवलम् ।।१५६।। यो हि वित्तवधूज्ञाति-रागत्यागनिबन्धनम् । रागोर्हद्गुरुधर्मादी, प्रशस्त: कथितो जिनैः ।।१५७।। सोप्यायष्मन । यथाख्यातं, प्रतिबध्नाति संयमम । रविं विना दिनमिव, तं विना नहि केवलम् ।। १५८।। गते त्वस्मद्गते रागे, ध्रुवं ते भावि केवलम् । आवामितश्च्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ।। १५९।। इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं । अध्ययनं द्रुमपत्रकसनं, स्माह जिनो जगतीहितमेतत् ।। १६०।। इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुस्त्रियते, तझेदम् - दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमञ्चए । एवं मणुआण जीविअं, समयं गोयम ! मा पमायए ।।१।। व्याख्या - द्रुमो वृक्षस्तस्य पत्रं पर्ण द्रुमपत्रं तदेव द्रुमपत्रकं 'पंडुअएत्ति' आर्षत्वात् पाण्डुरकं कालपरिणामात्तथाविधरोगादेर्वा जातश्वेतभावं, ५०८ in Educa t ion For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy