________________
Mel
lol
उत्तराध्ययन
सूत्रम् ५५३
IIsll
llel
रण्णो तहिं कोसलिअस्स धूआ, भद्दत्ति नामेण अणिंदिअंगी ।
Mel हरिकेशीयनाम
द्वादशतं पासिआ संजयं हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ।।२०।।
lusll मध्ययनम् व्याख्या - राज्ञो नृपतेस्तत्र यज्ञपाटे कोशलायां भव: कौशलिकस्तस्य 'धूअत्ति' सुता भद्रेति नाम्ना अनिन्दिताङ्गी मनोज्ञदेहा तं ॥ ॥ हरिकेशबलं 'पासिअत्ति' दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेनिवृत्तं, हन्यमानं क्रुद्धान् कुमारान् परिनिर्वापयति क्रोधाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः ।।२०।। सा च तानिर्वापयन्ती तस्य प्रभावमतिनि:स्पृहताञ्चाह - देवाभिओगेण निओइएणं, दिण्णासु रण्णा मणसा न झाया ।
Isll नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ।।२१।।
Hell व्याख्या - देवस्याभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेन व्यापारितेन 'दिण्णासुत्ति' दत्तास्मि अहं राज्ञा प्रक्रमात्कौशलिकेन तथापि ॥ 'मणसत्ति' अपेर्गम्यमानत्वान्मनसापि चित्तेनापि न ध्याता न कामिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं वान्ता त्यक्ता ऋषिणा | ॥ साधुना स एष युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ।। २१ ।। इममेवा) समर्थयितुमाह -
Man ५५३
||Gll
ला
I Isl Mell
||sil lisil ||ell
www.jainelibrary.org
Jan Ecation in der
For Personal & Private Use Only