________________
wall
fiel
उत्तराध्ययन
सूत्रम् ५५४
roll
fall
||७||
lish
Moll
एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी ।
| हरिकेशीयनाम || जो मे तया निच्छइ दिजमाणिं, पिउणा सयं कोसलिएण रण्णा ।। २२।।
द्वादशMall
Well
Moll मध्ययनम् व्याख्या - 'एसो हु सोत्ति' एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो मेत्ति' मां तदा नेच्छति दीयमानां पित्रा Nell ॥ जनकेन स्वयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ।। २२।। इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह - Rel
महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो अ ।
मा एअं हीलह अहीलणिजं, मा सव्वे तेएण भे निद्दहिज्जा ।।२३।। व्याख्या - महायशा एष मुनिर्महानुभागोऽतिशयाचिन्त्यशक्तिः, घोरव्रतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति | रौद्रसामर्थ्यः, यतश्चायमीदृशस्ततो मा एनं मुनिं हीलयत अहीलनीयं, किमिति ? यतो मा सर्वांस्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् ॥ भस्मसात्कार्षीत्, अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति सूत्रार्थः ।। २३ ।। तदा च मा भूदस्या वचो विफलमिति यक्षो यचक्रे तदाह -
एताई तीसे वयणाई सुचा, पत्तीइ भद्दाइ सुभासिआई।
इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ।।२४।। व्याख्या - एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पत्न्या भार्याया रुद्रदेवपुरोहितस्येति शेषः, भद्रायाः सुभाषितानि सूक्तानि वचनानीति "sl
roll Isll
Isll
llel
५५४
llel lell
||all
||Gl in Education
For Personal & Private Use Only
www.jainelibrary.org