SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Ioll ||sil Insil उत्तराध्ययन सूत्रम् ||७|| ||७|| 116ll ५५५ Wor ||Gll ||61 llll ||Gl ||७|| lol Isl lol lol योज्यते, ऋषेर्वेयावृत्त्यार्थं यक्षा यक्षपरिवारस्य बहुत्वाद्वहुवचनं, कुमारान् विनिवारयन्ति, उपद्रवान् कुर्वतो निराकुर्वन्तीति सूत्रार्थः ।। २४ ।। कथं ॥ हरिकेशीयनाम 6 निवारयन्तीत्याह - द्वादशlol iio मध्ययनम् ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ।। २५।। व्याख्या - ते यक्षा घोररूपा रौद्राकारधारिण: 'ठिअत्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभावान्वितत्वात् तस्मिन् यज्ञपाटे तं उपद्रवकर I जनं ताडयन्ति, ततश्च तान् कुमारान् भिन्नदेहान् विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहुत्ति' । वचनव्यत्ययादाह ब्रूते, भूयः पुनरिति सूत्रार्थः ।। २५ ।। तद्यथा - गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खुं अवमन्त्रह ।।२६।। व्याख्या – गिरि नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खनथ, तथा अयो लोहं दन्तैः खादथ, जाततेजसं अग्निं पादैहन्यथ । ial ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनर्थफलत्वाद्भिक्ष्वपमानस्येति सूत्रार्थः ।। २६ ।। कथमिदमित्याह - ilsil ils ५५५ Nell ||ol Nei llel |ell fall llell Hell IG llell Iel llel llell llell hell rell Jain Education internal 1161 ||Gll Halfww.iainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy