________________
॥७॥ Ioll
||sil
Insil
उत्तराध्ययन
सूत्रम्
||७|| ||७|| 116ll
५५५
Wor
||Gll ||61
llll ||Gl ||७||
lol Isl
lol
lol
योज्यते, ऋषेर्वेयावृत्त्यार्थं यक्षा यक्षपरिवारस्य बहुत्वाद्वहुवचनं, कुमारान् विनिवारयन्ति, उपद्रवान् कुर्वतो निराकुर्वन्तीति सूत्रार्थः ।। २४ ।। कथं ॥ हरिकेशीयनाम 6 निवारयन्तीत्याह -
द्वादशlol
iio मध्ययनम् ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति ।
ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ।। २५।। व्याख्या - ते यक्षा घोररूपा रौद्राकारधारिण: 'ठिअत्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभावान्वितत्वात् तस्मिन् यज्ञपाटे तं उपद्रवकर I जनं ताडयन्ति, ततश्च तान् कुमारान् भिन्नदेहान् विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहुत्ति' । वचनव्यत्ययादाह ब्रूते, भूयः पुनरिति सूत्रार्थः ।। २५ ।। तद्यथा -
गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खुं अवमन्त्रह ।।२६।।
व्याख्या – गिरि नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खनथ, तथा अयो लोहं दन्तैः खादथ, जाततेजसं अग्निं पादैहन्यथ । ial ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनर्थफलत्वाद्भिक्ष्वपमानस्येति सूत्रार्थः ।। २६ ।। कथमिदमित्याह -
ilsil ils ५५५
Nell
||ol
Nei
llel
|ell fall
llell
Hell
IG
llell
Iel
llel
llell llell hell
rell Jain Education internal
1161 ||Gll Halfww.iainelibrary.org
For Personal & Private Use Only