SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ISM उत्तराध्ययन सूत्रम् ५५६ Isll ||ell आसीविसो उग्गतवो महेसी, घोरब्बओघोरपरक्कमो अ । अगणिवपक्खंद पयंगसेणा, जे भिक्खुअंभत्तकाले वहेह ।।२७।। हरिकेशीयनाम व्याख्या - आशीविष आशीविषलब्धिमान् शापानुग्रहसमर्थः, कुत इत्याह-यतोसौ उग्रतपा महर्षि_रव्रतो घोरपराक्रमश्च, ततश्च ॥ द्वादश मध्ययनम् 6. 'अगणिवत्ति' अग्निं वह्नि वाशब्द इवार्थो भिन्नक्रमश्च, ततः प्रस्कन्दथेव आक्रामथेव, केव ? 'पयंगसेणत्ति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव । ॥ शलभश्रेणिरिव, यथा हि सा तमाक्रामन्ती सद्यो नाशमश्रुते यथा यूयमपीति भावः, ये यूयं भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ ताडयथेति सूत्रार्थः ।। २७।। इत्थं ॥ ॥तन्माहात्म्यमावेद्य कृत्योपदेशमाह - सीसेण एअंसरणं उवेह, समागया सव्वजणेण तुब्भे । जइ इच्छह जीविअंवा धणं वा, लोअंपि एसो कुविओडहेज्जा ।।२८।। ॥ व्याख्या - शीर्षेण मूर्धा एतं मुनिं शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्वं त्वमेव नः शरणमिति प्रतिपद्यध्वमिति भावः । समागताः मिलिता: सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि का जगदप्येष कुपितो दहेदिति सूत्रार्थः ।। २८ ।। अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाह - ||all Ifoll ||Gl ५५६ || ||का || llen min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy