SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Isll Nell उत्तराध्ययन सूत्रम् ५५७ sil Isl ||6ll अवहेडिअ पिट्ठसउत्तमंगे, पसारिआबाहुअकम्मचिढे । निब्भेरिअच्छे रुहिरं वमंते, ऊटुंमुहे निग्गयजीहनेत्ते ।। २९।। | हरिकेशीयनाम द्वादशते पासिआ खंडिअ कट्ठभूए, विमणो विसण्णो अह माहणो सो । Moll मध्ययनम् इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ! ।।३०।। व्याख्या - अवहेठितानि अधोनमितानि 'पिट्ठत्ति' पृष्ठं यावत्सन्ति शोभनानि उत्तमाङ्गानि शिरांसि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः, 6 मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा, कर्माण्यग्नौ समित्क्षेपादीनि तद्विषया चेष्टा कर्मचेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा, ततः । ॐ कर्मधारये प्रसारितबाहूकर्मचेष्टास्तान्, 'निब्भेरियत्ति' प्रसारितान्यक्षीणि नयनानि येषां ते तथा तान्, रुधिरं वमतः, 'उड्डेमुहेत्ति' उर्ध्वमुखान् । ७ निर्गतजिह्वानेत्रान् ।।२९।। ते पासिआइति' तान् दृष्ट्वा खंडिअत्ति' खण्डिकान् छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठकल्पान्, विमना विचित्तो का विषण्ण: कथममी सज्जा भविष्यन्तीति विषादं प्राप्तः, अथेति दर्शनानन्तरं ब्राह्मणः स इति रुद्रदेवाख्य: ऋषि प्रसादयति सभार्याको भार्यायुक्तः कथमित्याह-हीलां चावज्ञां, निन्दां च दोषोद्भावनरूपां, क्षमध्वं भदन्तेति सूत्रार्थः ।।३०।।पुनः प्रसादनामेवाह - बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ।।३१।। व्याख्या - बालैः शिशुभिर्मूढैः कषायोदयाद्विचित्ततां गतैरत एवाहिताहितविवेकविकलैर्यत् हीलिताः 'तस्सत्ति' सूत्रत्वात्तत् क्षमध्वं भदन्त ! ५५७ llel Nell llell llell ||91 Ilal lloll foll llell ||Gll lain Education in For Personal & Private Use Only ||oll Hwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy