SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन isil चतुरङ्गीयनाम सूत्रम् तृतीय २४० Jisil Is मध्ययनम् Isi || || ||Rai भूतलव्यापिमत्कीर्ति-मूत्तिसंहारकारिणः । मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ।।६४।। अमीभिः सत्कलाहीन-भूयोभिरपि किं सुतैः ? । श्रेष्ठः कलावांस्त्वेकोऽपि, क्षीराब्धेरिव चन्द्रमाः ! ।। ६५ ।। पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते । गुणहीनस्तु दुःखाय, वढेधूम इवाङ्गजः । ।। ६६ ।। यदाहुः - "कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम्, लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि यः । मार्गेऽप्यङ्गलिलग्न एव जनकस्याभ्येति न श्रेयसे, हा ! स्वाहाप्रिय ! धूममङ्गजमिमं सूत्वा न किं लजित: ? ।।६७।।" गतसर्वस्ववद्भूपे, ध्यायत्येवमधोमुखे । उवाच सचिवः स्वामिन् !, किमेवं दुर्मनायसे ? ।। ६८।। बभाषे भूपतिर्मन्निन् !, पुत्ररेभिरशिक्षितैः । ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् ! ।। ६९।। मन्त्र्यूचे, दौर्मनस्येन, कृतं यत्ते सुतोऽपरः । सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ।। ७०।। राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रभो ! । तदाकाऽभ्यधाद्भूपो, मन्त्रिन्नाहं स्मरामि तम् ! ।। ७१।। राज्ञः पुरं ततो वृत्त-पत्रं तत्सचिवोऽमुचत् । तद्वाचयित्वा स्मृत्वा च, सर्वं भूपोऽप्यमोदत ।।७२।। क्वाऽधुना स सुतोऽस्तीति, राज्ञोक्ते धीसखोऽपि तम् । दर्शयामास भूपोऽपि, तमालिङ्ग येत्यवोचत ।। ७३।। राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् । राज्ययुक्तां कनीमेनां, स्वीकुरु त्वं महामते ! ।। ७४ ।। ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य सः । स्तम्भस्य तस्य पार्श्वे च, गत्वा चापमुपाददे ।। ७५।। ||sil Hell Holl Irall 16ll lall Isil ial ||61 lall Boll loll likel lol Joil lal Isl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy